संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
बटुकभैरव अष्टोत्तरशतनामावलिः

बटुकभैरव अष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess

 

श्रीबटुकभैरवाष्टोत्तर

श्रीबटुकभैरवाष्टोत्तरशतनामवलिः

ॐ अस्य श्री बटुकभैरवाष्टोत्तरशतनाम मन्त्रस्य बृहदारण्यक ऋषिः

अनुष्टुप् छन्दः

श्री बटुकभैरवो देवता . बं बीजम् . ह्रीं शक्तिः. प्रणव कीलकम्

श्री बटुकभैरव प्रीत्यर्थम् एभिर्द्रव्यैः पृथक् नाम मन्त्रेण हवन विनियोगः

तत्रादौ ह्रां बां इति करन्यासं हृदयादि न्यासं च कृत्वा ध्यात्वा गंधाक्षतैः संपुज्य हवनं कुर्य्यात्

ॐ भैरवाय नमः ॥

ॐ भूतनाथाय नमः ॥

ॐ भूतात्मने नमः ॥

ॐ भूतभावनायनमः ॥नमः ॥

ॐ क्षेत्रज्ञाय नमः ॥

ॐ क्षेत्रपालाय नमः ॥

ॐ क्षेत्रदाय नमः ॥

ॐ क्षत्रियाय नमः ॥

ॐ विरजि नमः ॥

ॐ श्मशान वासिने नमः ॥

ॐ मांसाशिने नमः ॥

ॐ खर्वराशिने नमः ॥

ॐ स्मरांतकाय नमः ॥

ॐ रक्तपाय नमः ॥

ॐ पानपाय नमः ॥

ॐ सिद्धाय नमः ॥

ॐ सिद्धिदाय नमः ॥

ॐ सिद्धिसेविताय नमः ॥

ॐ कंकालाय नमः ॥

ॐ कालाशमनाय नमः ॥

ॐ कलाकाष्ठाय नमः ॥

ॐ तनये नमः ॥

ॐ कवये नमः ॥

ॐ त्रिनेत्राय नमः ॥

ॐ बहुनेत्राय नमः ॥

ॐ पिंगललोचनाय नमः ॥

ॐ शूलपाणये नमः ॥

ॐ खङ्गपाणये नमः ॥

ॐ कपालिने नमः ॥

ॐ धूम्रलोचनाय नमः ॥

ॐ अभिरेव नमः ॥

ॐ भैरवीनाथाय नमः ॥

ॐ भूतपाय नमः ॥

ॐ योगिनीपतये नमः ॥

ॐ धनदाय नमः ॥

ॐ धनहारिणे नमः ॥

ॐ धनवते नमः ॥

ॐ प्रीतिवर्धनाय नमः ॥

ॐ नागहाराय नमः ॥

ॐ नागपाशाय नमः ॥

ॐ व्योमकेशाय नमः ॥

ॐ कपालभृते नमः ॥

ॐ कालाय नमः ॥

ॐ कपालमालिने नमः ॥

ॐ कमनीयाय नमः ॥

ॐ कलानिधये नमः ॥

ॐ त्रिलोचनाय नमः ॥

ॐ ज्वलन्नेत्राय नमः ॥

ॐ त्रिशिखिने नमः ॥

ॐ त्रिलोकषाय नमः ॥

ॐ त्रिनेत्रयतनयाय नमः ॥

ॐ डिंभायनमः ॥

ॐ शान्ताय नमः ॥

ॐ शान्तजनप्रियाय नमः ॥

ॐ बटुकाय नमः ॥

ॐ बटुवेशाय नमः ॥

ॐ खट्वांगधारकाय नमः ॥

ॐ धनाध्यक्षाय नमः ॥

ॐ पशुपतये नमः ॥

ॐ भिक्षुकाय नमः ॥

ॐ परिचारकाय नमः ॥

ॐ धूर्ताय नमः ॥

ॐ दिगम्बराय नमः ॥

ॐ शूराय नमः ॥

ॐ हरिणे नमः ॥

ॐ पांडुलोचनाय नमः ॥

ॐ प्रशांताय नमः ॥

ॐ शांतिदाय नमः ॥

ॐ सिद्धायनमः ॥,.

ॐ शंकरप्रियबांधवाय नमः ॥

ॐ अष्टभूतये नमः ॥

ॐ निधीशाय नमः ॥

ॐ ज्ञानचक्षुशे नमः ॥

ॐ तपोमयाय नमः ॥

ॐ अष्टाधाराय नमः ॥

ॐ षडाधाराय नमः ॥

ॐ सर्पयुक्ताय नमः ॥

ॐ शिखिसखाय नमः ॥

ॐ भूधराय नमः ॥

ॐ भुधराधीशाय नमः ॥

ॐ भूपतये नमः ॥

ॐ भूधरात्मजाय नमः ॥

ॐ कंकालधारिणे नमः ॥

ॐ मुण्दिने नमः ॥

ॐ नागयज्ञोपवीतवते नमः ॥

ॐ जृम्भणाय नमः ॥

ॐ मोहनाय नमः ॥

ॐ स्तंभिने नमः ॥

ॐ मरणाय नमः ॥

ॐ क्षोभणाय नमः ॥

ॐ शुद्धनीलांजनप्रख्याय नमः ॥

ॐ दैत्यघ्ने नमः ॥

ॐ मुण्डभूषिताय नमः ॥

ॐ बलिभुजं नमः ॥

ॐ बलिभुङ्नाथाय नमः ॥

ॐ बालाय नमः ॥

ॐ बालपराक्रमाय नमः ॥

ॐ सर्वापित्तारणाय नमः ॥

ॐ दुर्गाय नमः ॥

ॐ दुष्टभूतनिषेविताय नमः ॥

ॐ कामिने नमः ॥

ॐ कलानिधये नमः ॥

ॐ कांताय नमः ॥

ॐ कामिनीवशकृद्वशिने नमः ॥

ॐ सर्वसिद्धिप्रदाय नमः ॥

ॐ वैद्याय नमः ॥

ॐ प्रभवे नमः ॥

ॐ विष्णवे नमः ॥

.. इति श्री बटुकभैरवाष्टोत्तरशतनामं समाप्तम् ..

N/A

References : N/A
Last Updated : October 15, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP