संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
सूर्य अष्टोत्तरशतनामावलिः

सूर्य अष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची  जपमाळ वापरतात.
Ashottara shatanamavali means 108 names of almighty God and Godess.

सूर्य बीज मन्त्र - ॐ ह्राँ ह्रीं ह्रौं सः सूर्याय नमः ॥

सूर्यं सुन्दर लोकनाथममृतं वेदान्तसारं शिवम् ज्ञानं

ब्रह्ममयं सुरेशममलं लोकैकचित्तं स्वयम् ॥

इन्द्रादित्य नराधिपं सुरगुरुं त्रैलोक्यचूडामणिम्

ब्रह्मा विष्णु शिव स्वरूप हृदयं वन्दे सदा भास्करम् ॥

ॐ अरुणाय नमः ।

ॐ शरण्याय नमः ।

ॐ करुणारससिन्धवे नमः ।

ॐ असमानबलाय नमः ।

ॐ आर्तरक्षकाय नमः ।

ॐ आदित्याय नमः ।

ॐ आदिभूताय नमः ।

ॐ अखिलागमवेदिने नमः ।

ॐ अच्युताय नमः ।

ॐ अखिलज्ञाय नमः ।

ॐ अनन्ताय नमः ।

ॐ इनाय नमः ।

ॐ विश्वरूपाय नमः ।

ॐ इज्याय नमः ।

ॐ इन्द्राय नमः ।

ॐ भानवे नमः ।

ॐ इन्दिरामन्दिराप्ताय नमः ।

ॐ वन्दनीयाय नमः ।

ॐ ईशाय नमः ।

ॐ सुप्रसन्नाय नमः ।

ॐ सुशीलाय नमः ।

ॐ सुवर्चसे नमः ।

ॐ वसुप्रदाय नमः ।

ॐ वसवे नमः ।

ॐ वासुदेवाय नमः ।

ॐ उज्ज्वलाय नमः ।

ॐ उग्ररूपाय नमः ।

ॐ ऊर्ध्वगाय नमः ।

ॐ विवस्वते नमः ।

ॐ उद्यत्किरणजालाय नमः ।

ॐ हृषीकेशाय नमः ।

ॐ ऊर्जस्वलाय नमः ।

ॐ वीराय नमः ।

ॐ निर्जराय नमः ।

ॐ जयाय नमः ।

ॐ ऊरुद्वयाभावरूपयुक्तसारथये नमः ।

ॐ ऋषिवन्द्याय नमः ।

ॐ रुग्घन्त्रे नमः ।

ॐ ऋक्षचक्रचराय नमः ।

ॐ ऋजुस्वभावचित्ताय नमः ।

ॐ नित्यस्तुत्याय नमः ।

ॐ ऋकारमातृकावर्णरूपाय नमः ।

ॐ उज्ज्वलतेजसे नमः ।

ॐ ऋक्षाधिनाथमित्राय नमः ।

ॐ पुष्कराक्षाय नमः ।

ॐ लुप्तदन्ताय नमः ।

ॐ शान्ताय नमः ।

ॐ कान्तिदाय नमः ।

ॐ घनाय नमः ।

ॐ कनत्कनकभूषाय नमः ।

ॐ खद्योताय नमः ।

ॐ लूनिताखिलदैत्याय नमः ।

ॐ सत्यानन्दस्वरूपिणे नमः ।

ॐ अपवर्गप्रदाय नमः ।

ॐ आर्तशरण्याय नमः ।

ॐ एकाकिने नमः ।

ॐ भगवते नमः ।

ॐ सृष्टिस्थित्यन्तकारिणे नमः ।

ॐ गुणात्मने नमः ।

ॐ घृणिभृते नमः ।

ॐ बृहते नमः ।

ॐ ब्रह्मणे नमः ।

ॐ ऐश्वर्यदाय नमः ।

ॐ शर्वाय नमः ।

ॐ हरिदश्वाय नमः ।

ॐ शौरये नमः ।

ॐ दशदिक्संप्रकाशाय नमः ।

ॐ भक्तवश्याय नमः ।

ॐ ओजस्कराय नमः ।

ॐ जयिने नमः ।

ॐ जगदानन्दहेतवे नमः ।

ॐ जन्ममृत्युजराव्याधिवर्जिताय नमः ।

ॐ उच्चस्थान समारूढरथस्थाय नमः ।

ॐ असुरारये नमः ।

ॐ कमनीयकराय नमः ।

ॐ अब्जवल्लभाय नमः ।

ॐ अन्तर्बहिः प्रकाशाय नमः ।

ॐ अचिन्त्याय नमः ।

ॐ आत्मरूपिणे नमः ।

ॐ अच्युताय नमः ।

ॐ अमरेशाय नमः ।

ॐ परस्मै ज्योतिषे नमः ।

ॐ अहस्कराय नमः ।

ॐ रवये नमः ।

ॐ हरये नमः ।

ॐ परमात्मने नमः ।

ॐ तरुणाय नमः ।

ॐ वरेण्याय नमः ।

ॐ ग्रहाणांपतये नमः ।

ॐ भास्कराय नमः ।

ॐ आदिमध्यान्तरहिताय नमः ।

ॐ सौख्यप्रदाय नमः ।

ॐ सकलजगतांपतये नमः ।

ॐ सूर्याय नमः ।

ॐ कवये नमः ।

ॐ नारायणाय नमः ।

ॐ परेशाय नमः ।

ॐ तेजोरूपाय नमः ।

ॐ श्रीं हिरण्यगर्भाय नमः ।

ॐ ह्रीं सम्पत्कराय नमः ।

ॐ ऐं इष्टार्थदायनमः ।

ॐ अनुप्रसन्नाय नमः ।

ॐ श्रीमते नमः ।

ॐ श्रेयसेनमः ।

ॐ भक्तकोटिसौख्यप्रदायिने नमः ।

ॐ निखिलागमवेद्याय नमः ।

ॐ नित्यानन्दाय नमः ।

ॐ सूर्याय नमः ।

।।इति सूर्य अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : October 15, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP