संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
मृत्युञ्जय अष्टोत्तर शतनामावलिः

मृत्युञ्जय अष्टोत्तर शतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


अथ श्री मृत्युञ्जय अष्टोत्तर शतनामावलिः ॥
ॐ भगवते नमः ॥
ॐ सदाशिवाय नमः ॥
ॐ सकलतत्त्वात्मकाय नमः ॥
ॐ सर्वमन्त्ररूपाय नमः ॥
ॐ सर्वयन्त्राधिष्ठिताय नमः ॥
ॐ तन्त्रस्वरूपाय नमः ॥
ॐ तत्त्वविदूराय नमः ॥
ॐ ब्रह्मरुद्रावतारिणे नमः ॥
ॐ नीलकण्ठाय नमः ॥
ॐ पार्वतीप्रियाय नमः ॥
ॐ सौम्यसूर्याग्निलोचनाय नमः ॥
ॐ भस्मोद्धूलितविग्रहाय नमः ॥
ॐ महामणिमकुटधारणाय नमः ॥
ॐ माणिक्यभूषणाय नमः ॥
ॐ सृष्टिस्थितिप्रलयकालरौद्रावताराय नमः ॥
ॐ दक्षाध्वरध्वंसकाय नमः ॥
ॐ महाकालभेदकाय नमः ॥
ॐ मूलाधारैकनिलयाय नमः ॥
ॐ तत्त्वातीताय नमः ॥
ॐ गंगाधराय नमः ॥
ॐ सर्वदेवाधिदेवाय नमः ॥
ॐ वेदान्तसाराय नमः ॥
ॐ त्रिवर्गसाधनाय नमः ॥
ॐ अनेककोटिब्रह्माण्डनायकाय नमः ॥
ॐ अनन्तादिनागकुलभूषणाय नमः ॥
ॐ प्रणवस्वरूपाय नमः ॥
ॐ चिदाकाशाय नमः ॥
ॐ आकाशादिस्वरूपाय नमः ॥
ॐ ग्रहनक्षत्रमालिने नमः ॥
ॐ सकलाय नमः ॥
ॐ कलंकरहिताय नमः ॥
ॐ सकललोकैककर्त्रे नमः ॥
ॐ सकललोकैकसंहर्त्रे नमः ॥
ॐ सकलनिगमगुह्याय नमः ॥
ॐ सकलवेदान्तपारगाय नमः ॥
ॐ सकललोकैकवरप्रदाय नमः ॥
ॐ सकललोकैकशंकराय नमः ॥
ॐ शशांकशेखराय नमः ॥
ॐ शाश्वतनिजावासाय नमः ॥
ॐ निराभासाय नमः ॥
ॐ निरामयाय नमः ॥
ॐ निर्लोभाय नमः ॥
ॐ निर्मोहाय नमः ॥
ॐ निर्मदाय नमः ॥
ॐ निश्चिन्ताय नमः ॥
ॐ निरहंकाराय नमः ॥
ॐ निराकुलाय नमः ॥
ॐ निष्कलंकाय नमः ॥
ॐ निर्गुणाय नमः ॥
ॐ निष्कामाय नमः ॥
ॐ निरुपप्लवाय नमः ॥
ॐ निरवद्याय नमः ॥
ॐ निरन्तराय नमः ॥
ॐ निष्कारणाय नमः ॥
ॐ निरातंकाय नमः ॥
ॐ निष्प्रपंचाय नमः ॥
ॐ निस्संगाय नमः ॥
ॐ निर्द्वन्द्वाय नमः ॥
ॐ निराधाराय नमः ॥
ॐ निरोगाय नमः ॥
ॐ निष्क्रोधाय नमः ॥
ॐ निर्गमाय नमः ॥
ॐ निर्भयाय नमः ॥
ॐ निर्विकल्पाय नमः ॥
ॐ निर्भेदाय नमः ॥
ॐ निष्क्रियाय नमः ॥
ॐ निस्तुलाय नमः ॥
ॐ निस्संशयाय नमः ॥
ॐ निरञ्जनाय नमः ॥
ॐ निरूपविभवाय नमः ॥
ॐ नित्यशुद्धबुद्धपरिपूर्णाय नमः ॥
ॐ नित्याय नमः ॥
ॐ शुद्धाय नमः ॥
ॐ बुद्धाय नमः ॥
ॐ परिपूर्णाय नमः ॥
ॐ सच्चिदानन्दाय नमः ॥
ॐ अदृश्याय नमः ॥
ॐ परमशान्तस्वरूपाय नमः ॥
ॐ तेजोरूपाय नमः ॥
ॐ तेजोमयाय नमः ॥
ॐ महारौद्राय नमः ॥
ॐ भद्रावतारय नमः ॥
ॐ महाभैरवाय नमः ॥
ॐ कल्पान्तकाय नमः ॥
ॐ कपालमालाधराय नमः ॥
ॐ खट्वांगाय नमः ॥
ॐ खड्गपाशांकुशधराय नमः ॥
ॐ डमरुत्रिशूलचापधराय नमः ॥
ॐ बाणगदाशक्तिबिन्दिपालधराय नमः ॥
ॐ तौमरमुसलमुद्गरधराय नमः ॥
ॐ पत्तिसपरशुपरिघधराय नमः ॥
ॐ भुशुण्डीशतघ्नीचक्राद्ययुधधराय नमः ॥
ॐ भीषणकरसहस्रमुखाय नमः ॥
ॐ विकटाट्टहासविस्फारिताय नमः ॥
ॐ ब्रम्हांडमंडलाय नमः ॥
ॐ नागेन्द्रकुंडलाय नमः ॥
ॐ नागेन्द्रहाराय नमः ॥
ॐ नागेन्द्रवलयाय नमः ॥
ॐ नागेन्द्रचर्मधराय नमः ॥
ॐ त्र्यम्बकाय नमः ॥
ॐ त्रिपुरान्तकाय नमः ॥
ॐ विरूपाक्षाय नमः ॥
ॐ विश्वेश्वराय नमः ॥
ॐ विश्वरूपाय नमः ॥
ॐ विश्वतोमुखाय नमः ॥
ॐ मृत्युञ्जयाय नमः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP