संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
मीनाक्षी अष्टोत्तर नामावलि

मीनाक्षी अष्टोत्तर नामावलि

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


॥अथ श्रीमीनाक्षी अष्टोत्तरशत नामावली ॥
ॐ मातङ्ग्यै नमः ॥
ॐ विजयायै नमः ॥
ॐ श्यामायायै नमः ॥
ॐ सचिवेश्यै नमः ॥
ॐ शुकप्रियायै नमः ॥
ॐ नीपप्रियायै नमः ॥
ॐ कदम्बेश्यै नमः ॥
ॐ मदकूर्णितलोचनायै नमः ॥
ॐ भक्तानुरक्तायै नमः ॥
ॐ मन्त्राश्यै नमः ॥ (१०)
ॐ पुश्पिन्यै नमः ॥
ॐ मन्त्रिण्यै नमः ॥
ॐ शिवायै नमः ॥
ॐ कलवत्यै नमः ॥
ॐ रक्तवस्त्रायै नमः ॥
ॐ अभिरामायै नमः ॥
ॐ सुमध्यमायै नमः ॥
ॐ त्रिकोणमध्य निलयायै नमः ॥
ॐ चारुचन्द्रावदंसिन्यै नमः ॥
ॐ रहः पूज्यायै नमः ॥ (२०)
ॐ रहः केल्यै नमः ॥
ॐ योनिरूपायै नमः ॥
ॐ महेश्वर्यै नमः ॥
ॐ भगप्रियायै नमः ॥
ॐ भगाराध्यायै नमः ॥
ॐ सुभगायै नमः ॥
ॐ भगमलिन्यै नमः ॥
ॐ चतुर्बहवे नमः ॥
ॐ सुवेण्यै नमः ॥
ॐ चारुहासिन्यै नमः ॥ (३०)
ॐ मधुप्रियायै नमः ॥
ॐ श्रीजनन्यै नमः ॥
ॐ शर्वाण्यै नमः ॥
ॐ शिवात्मिकायै नमः ॥
ॐ रज्यलक्ष्मि प्रदयै नमः ॥
ॐ नित्यायै नमः ॥
ॐ नीपोध्यान निवासिन्यै नमः ॥
ॐ वीणावात्यै नमः ॥
ॐ कम्बुकण्ठ्यै नमः ॥  (४०)
ॐ कामेश्यै नमः ॥
ॐ यज्ञरूपिण्यै नमः ॥
ॐ संगीत रसिकायै नमः ॥
ॐ नादप्रियायै नमः ॥
ॐ नीलोत्पलध्युत्यै नमः ॥
ॐ मातङ्गतनयायै नमः ॥
ॐ लक्ष्म्यै नमः ॥
ॐ व्यापिन्यै नमः ॥
ॐ सर्वज्ञन्यै नमः ॥
ॐ दिव्यचन्दन दिग्धांगै नमः ॥ (५०)
ॐ यावकरर्द्रपदंबुजायै नमः ॥
ॐ कस्तूरितिलकायै नमः ॥
ॐ सुभ्रुवे नमः ॥
ॐ बिम्बोष्ठ्यै नमः ॥
ॐ मदालसायै नमः ॥
ॐ विद्याराक्ञै नमः ॥
ॐ भगवत्यै नमः ॥
ॐ सुधापनानुमोदिन्यै नमः ॥
ॐ शंखताटङ्गिन्यै नमः ॥
ॐ गुह्यायै नमः ॥ (६०)
ॐ योषित्पुरुषमोहिन्यै नमः ॥
ॐ किंकरीभूतगीर्वाण्यै नमः ॥
ॐ कौळिन्यै नमः ॥
ॐ अक्षररूपिन्यै नमः ॥
ॐ विधुत्कपोलफलकायै नमः ॥
ॐ मुक्तारत्न विभूषितायै नमः ॥
ॐ सुनासायै नमः ॥
ॐ तनुमध्यायै नमः ॥
ॐ श्रीविद्यायै नमः ॥
ॐ सुधासागरवासिन्यै नमः ॥
ॐ भुवेनेश्वर्यै नमः ॥ (७०)
ॐ प्रथुस्तन्यै नमः ॥
ॐ ब्रह्म विद्यायै नमः ॥
ॐ सुधासागर वासिन्यै नमः ॥
ॐ अनवध्याङ्ग्यै नमः ॥
ॐ यन्त्रिण्यै नमः ॥
ॐ रतिलोलुपायै नमः ॥
ॐ त्रैलोक्य सुन्दर्यै नमः ॥
ॐ रम्यायै नमः ॥
ॐ कीरधारिण्यै नमः ॥ (८०)
ॐ आत्मैकसुमुकिभुत जगदह्लादकारिण्यै नमः ॥
ॐ कल्पातीतायै नमः ॥
ॐ कुण्डलिन्यै नमः ॥
ॐ कलाधरायै नमः ॥
ॐ मनस्विन्यै नमः ॥
ॐ अचिन्त्या नन्दविभवायै नमः ॥
ॐ रत्नसिम्हासनेश्वर्यै नमः ॥
ॐ पद्मासनायै नमः ॥
ॐ कामकलायै नमः ॥  (९०)
ॐ स्वयंभूकुसुमप्रियायै नमः ॥
ॐ कल्याण्यै नमः ॥
ॐ नित्यपुष्पायै नमः ॥
ॐ शांभव्यै नमः ॥
ॐ सर्वविद्याप्रदायै नमः ॥
ॐ वाच्यायै नमः ॥
ॐ गुह्योपनिषदुत्तमायै नमः ॥
ॐ नृपवश्यकर्यै नमः ॥
ॐ भोक्त्र्यै नमः ॥
ॐ जगत्प्रत्यक्षसाक्षिण्यै नमः ॥ (१००)
ॐ ब्रह्मविष्णवीशजनन्यै नमः ॥
ॐ सर्वसौब्भाग्यदायिन्यै नमः ॥
ॐ गुह्यातिगुह्यगोप्त्र्यै नमः ॥
ॐ नित्यक्लिन्नयै नमः ॥
ॐ अम्रितोद्भवायै नमः ॥
ॐ कैवल्यदात्र्यै नमः ॥
ॐ वशिन्यै नमः ॥
ॐ सर्वसंपत् प्रदायिन्यै नमः ॥ (१०८)
ॐ ब्रह्मविद्यायै नमः ॥
ॐ श्यामळांबिकायै नमः ॥
ॐ भवस्यदेवस्यपत्न्यै नमः ॥
ॐ सर्वस्यदेवस्यपत्न्यै नमः ॥
ॐ ईशानस्यदेवस्यपत्न्यै नमः ॥
ॐ पशुपतेर्देवस्यपत्न्यै नमः ॥
ॐ उग्रस्यदेवस्यपत्न्यै नमः ॥
ॐ रुद्रस्यदेवस्यपत्न्यै नमः ॥
ॐ भिमस्यदेवस्यपत्न्यै नमः ॥
ॐ महतोदेवस्यपत्न्यै नमः ॥
ॐ श्री ललितामहात्रिपुरसुन्दरी
स्वरूप श्री मीनाक्षी
परमेश्वरी परदेवतांबिकायै नमः ॥
॥इति श्रीमीनाक्षी अष्टोत्तरशत नामावली संपूर्णम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP