संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
श्री दत्तात्रेय अष्टोत्तरशतनामावलि:

श्री दत्तात्रेय अष्टोत्तरशतनामावलि:

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


जप करताना सर्व नावांच्या आधी ‘ॐ‘ आणि नंतर `नमः‘ लावावा.
ओंकारतत्त्वरूपाय
दिव्यज्ञानात्मने
अतीतमहाधाम्ने
ऐन्द्रर्ध्यौजसे
नष्टमत्सरगम्याय
आगमाचरवर्त्मने
मोचितामेध्यकृतये
ह्रींबीजश्राणितश्रिये
मोहादिविभ्रमान्ताय
बहुकायधराय १०
भक्तदुर्वैभवच्छेत्रे
क्लींबीजवरजापिने
भवहेतुविनाशाय
राजच्छोणाधराय
गतिप्रकंपिताण्डाय
चारुव्यायतबाहवे
यमादियतचेतसे
वशिताय
अजातवश्याय
मुण्डिने २०
अनसूयवे
वदद्वरेण्याय
वाग्जालविस्पष्टाय
विविधात्मने
तपोधनाय
प्रसन्नात्मने
इडापतिस्तुतकीर्तये
तेजोमण्यन्तरङ्गाय
अमरसद्मविहारिणे
आन्तरस्थानसंस्थाय ३०
ऐश्वर्यश्रौतगीतये
वातादिभययुग्भावहेतवे
हेतुहेतवे
जगदात्मतत्त्वभूताय
विद्विषत्षट्कघातिने
सुरवर्गोद्धृते
भूत्यै
असुरावासभेदिने
नेत्रे
नयनाक्ष्णे ४०
अचिच्चेतनाय
महात्मने
देवादिदेवदेवाय
वसुधासुरपालिने
याजिनामग्रगण्याय
द्रांबीजजपनिष्ठाय
वासनावनदावाय
धूलियुक्देहमालिने
यतिसन्यासगतये
दत्तात्रेयेतिसंविदे ५०
यजनास्यभुजे
अजाय
तारकावासगामिने
महाजवाय
अस्पृग्रूपाय
आत्ताकाराय
विरूपिणे
नराय
धीप्रदीपाय
यशस्विने ६०
हारिणे
उज्ज्वलाङ्गाय
अत्रेस्तनूजाय
शम्भवे
मोचितामरसंघाय
धीमतांधीकराय
बलिष्ठविप्रलम्भाय
यागहोमप्रियाय
भजन्महिमविख्यात्रे
अमरारिमहिमच्छिदे ७०
लाभाय
मुण्डिपूज्याय
यमिने
हेममालिने
गतोपाधिव्याधये
हिरण्याहितकान्तये
यतीन्द्रचर्यादधते
नरभावौषधाय
वरिष्ठयोगिपूज्याय
तन्तुसन्तन्वते ८०
स्वात्मगाथासुतीर्थाय
सुश्रिये
षट्कराय
तेजोमयोत्तमाङ्गाय
नोदनानोद्यकर्मणे
हान्याप्तिमृतिविज्ञात्रे
कारितसुभक्तये
रुक्सुङ्मनःखेदहृते
दर्शनाविषयात्मने
नरतत्त्वप्रकाशिने ९०
द्रावितप्रणताघाय
अतत्त्वजिष्णवे
स्वराशये
राजत्त्रयास्यैकरूपाय
यतये
चोदनातीताय
प्रचारप्रभवे
मानरोषविहीनाय
शिष्यसंसिद्धिकारिणे
गन्त्रे १००
पादविहीनाय
चोदनाचोदितात्मने
यवीयसे
अलर्गदुःखवारिणे
अखण्डितात्मने
ह्रींबीजाय
अर्जुनेष्टाय
ब्रह्मचारिणे १०८

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP