संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
श्रीवेदव्यासाष्टोत्तरशतनामावलिः

श्रीवेदव्यासाष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ॐ नारायणाय नमः ॥
ॐ नराकाराय नमः ॥
ॐ तपोभूताय नमः ॥
ॐ तपोनिधये नमः ॥
ॐ वेदव्यासाय नमः ॥
ॐ नीलभासाय नमः ॥
ॐ संसारार्णवतारकाय नमः ॥
ॐ ज्ञानावताराय नमः ॥
ॐ पुरुधिये नमः ॥
ॐ शास्त्रयोनये नमः ॥१०॥
ॐ चिदाकृतये नमः ॥
ॐ पराशरात्मजाय नमः ॥
ॐ पुण्याय नमः ॥
ॐ मुनिवंशशिखामणये नमः ॥
ॐ कालीपुत्राय नमः ॥
ॐ कलिध्वंसकाय नमः ॥
ॐ कानीनाय नमः ॥
ॐ करुणार्णवाय नमः ॥
ॐ कीटमुक्तिप्रदाय नमः ॥
ॐ कृष्णाय नमः ॥२०॥
ॐ कुरुवंशविवर्धकाय नमः ॥
ॐ कुरुक्षेत्रनिजावासाय नमः ॥
ॐ हिमाचलकृतालयाय नमः ॥
ॐ कमण्डलुधराय नमः ॥
ॐ संविन्मुद्राय नमः ॥
ॐ अभीतिप्रदायकाय नमः ॥
ॐ विशालवक्षसे नमः ॥
ॐ शुचिवाससे नमः ॥
ॐ कृष्णाजिनविराजिताय नमः ॥
ॐ महाललाटविलसत्त्रिपुण्ड्राय नमः ॥३०॥
ॐ पद्मलोचनाय नमः ॥
ॐ भूतिभूषितसर्वाङ्गाय नमः ॥
ॐ रुद्राक्षभरणान्विताय नमः ॥
ॐ दण्डपाणये नमः ॥
ॐ दीर्घकायाय नमः ॥
ॐ जटावलयशोभिताय नमः ॥
ॐ महायोगिने नमः ॥
ॐ महामतये नमः ॥
ॐ भक्तिधाराधराय नमः ॥
ॐ विभवे नमः ॥४०॥
ॐ वेदोद्धर्त्रे नमः ॥
ॐ जितप्राणाय नमः ॥
ॐ चिरजीविने नमः ॥
ॐ जयप्रदाय नमः ॥
ॐ वैशम्पायन- वन्द्याङ्घ्रये नमः ॥
ॐ पैलजैमिनिपूजिताय नमः ॥
ॐ सुमन्तुशिक्षकाय नमः ॥
ॐ सूतपुत्रानुग्रहकारकाय नमः ॥
ॐ वेदशाखाविनिर्मात्रे नमः ॥
ॐ काण्डत्रयविधायकाय नमः ॥५०॥
ॐ वेदान्तपुण्यचरणाय नमः ॥
ॐ आम्नायनसुपालकाय नमः ॥
ॐ अचिन्त्यरचनाशक्तये नमः ॥
ॐ अखण्डैकात्मसंस्थितये नमः ॥
ॐ अष्टादशपुराणाब्जसूर्याय नमः ॥
ॐ सुरिजनेश्वराय नमः ॥
ॐ महाभारतकर्त्रे नमः ॥
ॐ ब्रह्मसूत्रप्रणायकाय नमः ॥
ॐ द्वैपायनाय नमः ॥
ॐ अद्वैतगुरवे नमः ॥६०॥
ॐ ज्ञानसूर्याय नमः ॥
ॐ सदिष्टदाय नमः ॥
ॐ विद्यापतये नमः ॥
ॐ श्रुतिपतये नमः ॥
ॐ वाक्पतये नमः ॥
ॐ नतभूपतये नमः ॥
ॐ वेदाङ्गाधिपतये नमः ॥
ॐ राष्ट्रपतये नमः ॥
ॐ गणपतेः पतये नमः ॥
ॐ मात्राज्ञापालकाय नमः ॥७०॥
ॐ अमानिने नमः ॥
ॐ त्रिकालज्ञाय नमः ॥
ॐ अमितद्युतये नमः ॥
ॐ धृतराष्ट्र शुक- पाण्डु- विदुरात्म- विभावकाय नमः ॥
ॐ धर्मगोप्त्रे नमः ॥
ॐ धर्ममूर्तये नमः ॥
ॐ कुधर्मपरिहारकाय नमः ॥
ॐ प्रतिस्मृत्याख्य- विद्याविदे नमः ॥
ॐ पार्थकार्यसहायकाय नमः ॥
ॐ युधिष्ठिरप्रतिष्ठात्रे नमः ॥८०॥
ॐ जनमेजयचोदकाय नमः ॥
ॐ शुकानुशासकाय नमः ॥
ॐ श्रीमते नमः ॥
ॐ ब्रह्मपुत्र- प्रबोधिताय नमः ॥
ॐ देशिकौघ- प्रतिनिधये नमः ॥
ॐ दर्शिताद्भुत- वैभवाय नमः ॥
ॐ दिव्यदृष्टिप्रदे नमः ॥
ॐ कुन्ती- गान्धारी- तापहारकाय नमः ॥
ॐ सत्यवतीसुताय नमः ॥
ॐ सौम्याय नमः ॥९०॥
ॐ सत्यकान्ताय नमः ॥
ॐ सदोत्थिताय नमः ॥
ॐ सुस्मिताय नमः ॥
ॐ संशितव्रताय नमः ॥
ॐ श्रुतिमन्थनमन्दराय नमः ॥
ॐ सर्वदेवमयाय नमः ॥
ॐ सर्वदेवैक्यप्रतिपादकाय नमः ॥
ॐ संविद्देवीपदासक्ताय नमः ॥
ॐ व्याख्यासिंहासनारूढाय नमः ॥१००॥
ॐ ज्ञानवैराग्यशेवधये नमः ॥
ॐ चराचरजगद्- बन्धवे नमः ॥
ॐ शङ्करस्यापि- शङ्कराय नमः ॥
ॐ भारतानां परायणाय नमः ॥
ॐ भुवनैकगुरोर्गुरवे नमः ॥
ॐ ब्रह्मसंविद्- रसघनाय नमः ॥
ॐ भागवते नमः ॥
ॐ बादरायणाय नमः ॥१०८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP