संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
पञ्चदशाधिकशततमोऽध्यायः

विष्णुपर्व - पञ्चदशाधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


भगवतः श्रीकृष्णस्य पराक्रमाणां संक्षेपतः वर्णनम्

जनमेजय उवाच
भूय एव द्विजश्रेष्ठ यदुसिंहस्य धीमतः ।
कर्माण्यपरिमेयाणि श्रोतुमिच्छामि तत्त्वतः ॥१॥
श्रूयन्ते विविधानि स्म अद्भुतानि महाद्युतेः ।
असंख्येयानि दिव्यानि प्रकृतान्यपि सर्वशः ॥२॥
यान्यहं विविधान्यस्य श्रुत्वा प्रीये महामुने ।
प्रभूयाः सर्वशस्तात तानि मे शृण्वतोऽनघ ॥३॥
वैशम्पायन उवाच
बहून्याश्चर्यभूतलि केशवस्य महात्मनः ।
कथितानि महाबाहो नान्तं शक्यं हि कर्मणाम् ॥४॥
गन्तुं हि भरतश्रेष्ठ विस्तरेण समन्ततः ।
अवश्यं हि मया वाच्यं लेशमात्रेण भारत ॥५॥
विष्णोरमितवीर्यस्य प्रथितोदारकर्मणः ।
आनुपूर्व्यां प्रवक्ष्यामि शृणुष्वैकमना नृप ॥६॥
द्वारवत्यां निवसता यदुसिंहेन धीमता ।
राष्ट्राणि नृपमुख्यानां क्षोभितानि महात्मनाम् ॥७॥
यदूनामन्तरप्रेप्सुर्विचक्रो दानवो हतः ।
पुरं प्राग्ज्योतिषं गत्वा पुनस्तेन महात्मना ॥८॥
समुद्रमध्ये दुष्टात्मा नरको दानवो हतः ।
वासवं च रणे जित्वा पारिजातो हृतो बलात् ॥९॥
वरुणश्चैव भगवान् निर्जितो लोहिते ह्रदे ।
दन्तवक्त्रश्च कारूषो निहतो दक्षिणापथे ॥१०॥
शिशुपालश्च सम्पूर्णे किल्बिषैकशते हतः ।
गत्वा च शोणितपुरं शंकरेणाभिरक्षितः ॥११॥
बलेः सुतो महावीर्यो बाणो बाहुसहस्रभृत् ।
महामृधे महाराज जित्वा जीवन् विसर्जितः ॥१२॥
निर्जितः पावकश्चैव गिरिमध्ये महात्मना ।
शाल्वश्च विजितः संख्ये सौभश्च विनिपातितः ॥१३॥
विक्षोभ्य सागरं चैव पाञ्चजन्यो वशीकृतः ।
हयग्रीवश्च निहतो नृपाश्चान्ये महाबलाः ॥१४॥
जरासंधस्य निधने मोक्षिताः सर्वपार्थिवाः ।
रथेन जित्वा नृपतीन् गान्धारतनया हृता ॥१५॥
भ्रष्टराज्याश्च शोकार्ताः पाण्डवाः परिरक्षिताः ।
दाहितं च वनं घोरं पुरुहूतस्य खाण्डवम् ॥१६॥
गाण्डीवं चाग्निना दत्तमर्जुनायोपपादितम् ।
दौत्यं च तत्कृतं घोरे विग्रहे जनमेजय ॥१७॥
अनेन यदुमुख्येन यदुवंशो विवर्धितः ।
कुन्त्याश्च प्रमुखे प्रोक्ता प्रतिज्ञा पाण्डवान् प्रति ॥१८॥
निवृत्ते भारते युद्धे प्रतिदास्यामि तत्सुतान् ।
मोक्षितश्च महातेजा नृगः शापात्सुदारुणात् ॥१९॥
यवनश्च हतः संख्ये काल इत्यभिविश्रुतः ।
वानरौ च महावीर्यौ मैन्दो द्विविद एव च ॥२०॥
विजितौ युधि दुर्धर्षौ जाम्बवांश्च पराजितः ।
सान्दीपनेस्तथा पुत्रस्तव चैव पिता तथा ॥२१॥
गतौ वैवस्वतवशं जीवितौ तस्य तेजसा ।
संग्रामा बहवः प्राप्ता घोरा नरवरक्षयाः ॥२२
निहताश्च नृपाः सर्वे कृत्वा तज्जयमद्भुतम् ।
जनमेजयास्य युद्धेषु यथा ते वर्णिता मया ॥२३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये पञ्चदशाधिकशततमोऽध्यायः॥११५॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP