संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
द्विषष्टितमोऽध्यायः

विष्णुपर्व - द्विषष्टितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


बलदेवस्य माहात्म्यम्, तेन हस्तिनापुरं गङ्गायां क्षेपणस्य अद्भुतं प्रयत्नम्

राजोवाच
भूय एव तु विप्रर्षे बलदेवस्य धीमतः ।
माहात्म्यं श्रोतुमिच्छामि शेषस्य धरणीभृतः ॥१॥
अतीव बलदेवं तं तेजोराशिमनिर्जितम् ।
कथयन्ति महात्मानं ये पुराणविदो जनाः ॥२॥
तस्य कर्माण्यहं विप्र श्रोतुमिच्छामि तत्त्वतः ।
अनन्तं यं विदुर्नागमादिदेवं महौजसम् ॥३॥
वैशम्पायन उवाच
पुराणे नागराजोऽसौ पठ्यते धरणीधरः ।
शेषस्तेजोनिधिः श्रीमानकम्प्यः पुरुषोत्तमः ॥४॥
योगाचार्यो महावीर्यो देवमन्त्रमुखो बली ।
जरासंधं गदायुद्धे जितवान् यो न चावधीत् ॥५॥
बहवश्चैव राजानः प्रथिताः पृथिवीतले ।
अन्वयुर्मागधं सर्वे ते चापि विजिता रणे ॥६॥
नागायुतबलप्राणो भीमो भीमपराक्रमः ।
असकृद् बलदेवेन बाहुयुद्धे पराजितः ॥७॥
दुर्योधनस्य कन्यां तु हरमाणो न्यगृह्यत ।
साम्बो जाम्बवतीपुत्रो नगरे नागसाह्वये ॥८॥
राजभिः सर्वतो रुद्धे हरमाणो बलात् किल ।
तदुपश्रुत्य संरुद्धमाजगाम महाबलः ॥९॥
रामस्तस्य तु मोक्षार्थमागतो नालभच्च तम् ।
ततश्चुक्रोध बलवानद्भुतं चाकरोन्महत् ॥१०॥
अनिवार्यमभेद्यं च दिव्यमप्रतिमं बले ।
लाङ्गलास्त्रं समुद्यम्य ब्रह्ममन्त्राभिमन्त्रितम् ॥११॥
प्राकारवप्रे विन्यस्य पुरस्य च महाद्युतिः ।
प्रक्षेप्तुमैच्छद् गङ्गायां नगरं कौरवस्य तत् ॥१२॥
तद् विघूर्णितमालक्ष्य पुरं दुर्योधनो नृपः ।
साम्बं निर्यातयामास सभार्यं तस्य धीमतः ॥१३॥
ददौ शिष्यं तदाऽऽत्मानं रामस्य सुमहात्मनः ।
गदायुद्धे कुरुपतिं शिष्यं जग्राह तं च सः ॥१४॥
ततः प्रभृति राजेन्द्र पुरमेतद् विघूर्णितम् ।
आवर्जितमिवाभाति गङ्गामभिमुखं नृप ॥१५॥
इदमत्यद्भुतं कर्म रामस्य कथितं भुवि ।
भाण्डीरे कथितं राजन् यत् कृतं शौरिणा पुरा ॥१६॥
प्रलम्बं मुष्टिनैकेन यज्जघान हलायुधः ।
धेनुकं तु महावीर्यं चिक्षेप नगमूर्द्धनि ।
स गतायुः पपातोर्व्यां दैत्यो गर्दभरूपधृक् ॥१७॥
लवणजलगमा महानदी द्रुतजलवेगतरङ्गमालिनी ।
नगरमभिमुखं यदा हृता हलविधृता यमुना यमस्वसा ॥१८॥
बलदेवस्य माहात्म्यमेतत् ते कथितं मया ।
अनन्तस्याप्रमेयस्य शेषस्य धरणीभृतः ॥१९॥
इति पुरुषवरस्य लाङ्गलेर्बहुविधमुत्तममन्यदेव च ।
यदकथितमिहाद्य कर्म ते तदुपलभस्व पुराणविस्तरात् ॥२०॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बलदेवमाहात्म्ये द्विषष्टितमोऽध्यायः ॥६२॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP