संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथानिष्टफल्ह

धर्मसिंधु - अथानिष्टफल्ह

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथानिष्टफल्ह दुष्टकिशुकवल्मीकपारिभद्राधिरोहणम् ।

तैलकार्पासपिण्याकलोहप्राप्तिर्विपत्तये १ विवाहकरणंस्वप्नेरक्तस्त्रग्वस्त्रधारणम् ।

स्रेतसाहरणंनेष्टंपक्वमांसस्यभोजनम् २ आदित्यस्याथचन्द्रस्यनिष्प्रभस्यावलोकनम्

नक्षत्रादेश्चपातस्यस्वपनेमरणशोककृत ३

अशोककरवीरपलाशानांपुष्पितानांस्वप्नेदर्शनेशोकःनौकारोहणेप्रवासः

रक्तवस्त्रगन्धधारिण्यास्त्रियालिङ्गनेमृत्युः घृततैलादिनाभ्यङ्गेव्याधिःकेशदन्तपातेधननाशःपुत्रशोकोवा

खरोष्ट्रमहिषैर्यानेतद्युक्तरथारोहणेवामृत्युःकर्णनासाकरादिच्छेदेपङ्कमज्जनेतैलाभ्यङ्गे

विषभक्षणेप्रेतालिङ्गनेनलदमालिनोदिगम्बरस्ययानेकृष्णपुरुषदर्शनेच मृत्युः ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP