संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथगृहप्रवेशः

धर्मसिंधु - अथगृहप्रवेशः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथगृहप्रवेशः वास्तुपूजाविधिःकार्यःपूर्वमेवप्रवेशतः ।

मैत्रध्रुवक्षिप्रचरमूलभैर्धनपुत्रकृत १ वास्तुशान्तिप्रयोगोन्यतोज्ञेयः

वास्तुशान्तिर्दिवैवोक्ताप्रवेशस्तुनिशिक्वचित् ।

गृहप्रवेश प्रारम्भोदितमासादिकैःशुभः १ क्वचिन्माघोर्जशुक्रेषुकैश्चिदुक्तोमृदुध्रुवे ।

श्रेष्ठःक्षिप्रैश्चरैर्मध्योनिन्द्यस्तीक्ष्णोग्रमिश्रभैः २ त्रिषडायेखलैःसद्भिःषडष्टव्ययवर्जितैः ।

शुद्धेम्बुरन्ध्रेचतनौविजनुर्लग्नभाष्टमे ३ ऋक्षाणिपञ्चसूर्यर्क्षान्नेष्टान्यष्टचतुर्दशात् ।

शेषभानिशुभान्येवंप्रवेशेघटचक्रकम् ४ इतिवास्तुप्रकरणम् ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP