संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अश्वत्थोपनयनम्

धर्मसिंधु - अश्वत्थोपनयनम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपूर्तकमलाकरेअश्वत्थोपनयनम् तच्चवर्णैःक्रमेणवृक्षस्थापनादष्टमे

एकादशेद्वादशेवर्षेउपनयनोक्तमुहूर्तेपूर्वाह्णेकार्यम्

शूद्रस्थापिताश्चत्थेपौराणिकमन्त्रैरारामप्रतिष्ठामात्रंकार्यंनोपनयनम् अथप्रयोगः

कर्तादेशकालौसंकिर्त्यसर्वपापक्षयकुलकोतिसमुद्धरणपूर्वकविष्णुसायुज्यप्राप्तिकामोऽश्वत्थोपनयनंकरिष्ये

इतिसंकीरत्यसर्वपापक्षयकुलकोटिसमुद्धरनपूर्वकविष्णुसायुज्यप्राप्तिकामोऽश्वत्थोपनयनंकरिष्ये

इतिसंकल्प्यनान्दीश्राद्धान्तेआचार्यवृणुयात् आचार्यःपञ्चामृतैः

शुद्धोदकैःसर्वौशधिजलैश्चाश्वत्थमभिषिञ्चयपिष्ठतकेनालंकृतत्पूर्वस्थण्डिलेऽग्निप्रतिष्ठाप्यान्वाधाने

अग्निंवअयुंसूर्यत्रिरग्निंपवमानंप्रजापतिंद्विरोषधीरनस्पतिंपिप्पल्म्प्रजापतिंचपालाशसमिच्चर्वाज्यैः

प्रत्येकमेकैकयाहुत्या शेषेणेत्यादि अष्टचत्वारींशन्मुष्टीनांतूष्णींनिर्वापप्रोक्षणे

श्रपणाद्याज्यभागान्तेयुवंवस्त्राणीत्यश्वत्थ्म्वस्त्रयुग्मेनावेष्ट्ययज्ञोपवीतमितियज्ञोपवीतंदत्त्वाप्रावेपामेतिमेकलांतरिरावेश्ट्यअजिनंदण्डं

चतूष्णींदत्त्वाअश्वत्थेवइत्यृचागन्धपुष्पैःसंपूज्यदेवस्यत्वेतिमन्त्रान्तेहस्तंगृह्णाम्यश्वत्थेतिस्पृष्ट्वासप्रणवव्याह्रतिकागायत्रीत्रिर्जपित्वा

अश्वत्थेवोनिशदनसूक्तेन व्याह्रतिभिश्चाश्वत्थ्म्स्थापयामीतिस्वर्णशलाकयास्पृश्ट्वाऽऽज्यपलाशसमिच्चरुभिःप्रत्येकं

द्वादशमन्त्रैर्द्वादशाहुतीर्जुहुयात मन्त्रस्तु भूह्स्वाहा अग्नयइदं० । भुवःस्वा० वायव० । स्वःस्वा० सूर्याये० ।

अग्नाआयूंषि० अग्निऋषिः अग्नेपवस्वस्वेतित्रिभिरगयेपवमानायेदं० । प्रजापतेनत्व० प्रजापतय० ।

औषधयःसंवदन्त० अश्वत्थेहो० ओषधीभ्य इदं० । वनस्पतेशत० वनस्पतयइ० । द्वासुपर्णा० पिप्पलायेदं० ।

समस्तव्याह्रतिभिःप्रजापतयइदं० स्विष्टकृदादिहोमशेषंसमाप्याश्वत्थेवइतिगन्धपुष्पधूपदीपनैवेद्यफलताम्बूलाद्यैः

संपूज्याश्वत्थंस्पृष्ट्वाचार्यायगामन्येभ्योदक्षिणांदत्त्वाश्वत्थवस्त्रादिकमाचार्यायदत्त्वाष्टौविप्रान्‌भोजयेदिति ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP