संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथचलप्रतिष्ठाः

धर्मसिंधु - अथचलप्रतिष्ठाः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथचलप्रतिष्ठायामग्निप्रतिष्ठाप्यध्यात्वाग्रहादिपक्षेग्रहानवास्तुदेवताश्चप्रतिष्ठाप्यान्वादध्यातचक्षुषीआज्येनेत्यन्ते

ग्रहादिहोमपक्षेग्रहानधिदेवतादीश्चसमिच्चर्वाज्येनवास्तुपीठदेवताश्चान्वाधानेउद्दिश्यइन्द्रंपृथिवींशर्व

अग्निअग्निमूर्तिपश्पतियमंयजमानमूर्तिऊग्रंनिऋतिसूर्यमूर्तिरुद्रंवरुणंजलमूर्ति

भवंवायुंवायुमूर्तिईशानंकुबेरंसोममूर्तिमहादेवईशानंआकाशभीमंएताःलोकपालमूर्तिमुर्तिपतिदेवताः

पलाशोदुम्बराश्वत्थशम्यपामार्गसमिद्भिराज्याहुतिभिस्तिलाहुतिभिश्चप्रतिदैवतंप्रतिद्रव्यमष्टाष्टसंख्याकाभिः

स्थाप्यदेवताममुकांपलाशोदुम्बराश्वत्थशम्यपामार्गसमित्तिलचर्वाज्यैः

प्रतिद्रव्यमष्टोत्तरसअहस्त्रमष्टोत्तरशतमष्टाविंशतिसंख्ययावाअग्निर्यजुर्भिरित्यनुवाकेनविश्वान्देवांस्तिलाज्याभ्यांदशदशाहुतिभिः

एवं द्वितीयपर्याये एताएवदेवतास्तत्तत्सख्याकैस्तैरेवद्रव्यैरेवंतृतीयेपर्याये

एताएवदेवतास्तत्तत्संख्याकैस्स्तैरेवद्रव्यैर्ब्रह्मादिमण्डलदेवतास्तिलाज्याहुतिभिःप्रतिदैवतंदशदशसंख्याकाभिःशेषेणस्विष्टकृतमित्यादि

शूर्पे प्रधानदेवतार्थतूष्णींचतुरोमुष्टीन्निरूप्यहोमपर्याप्तंगृहीत्वातथैवप्रोक्ष्यगोक्षीरेनीवारचरुंश्रपयेदाज्यभागान्तेयजमानः

इदमुपकल्पितमन्वाधानोक्तद्रव्यजातमन्वाधानोक्ताहुतिसंख्यापर्याप्तमन्वाधानोक्ताभ्योयक्ष्यमाणाभ्योदेवताभ्योस्तुनममेतित्यागंकुर्यात्

गृहसिद्धान्नादिनाग्रहादिहोमंविधायलोकपालमूर्तिमूर्तिपतिभ्यःसमित्पञ्चकंतिलाज्येचजुहुयातप्रतिद्रव्यहोमान्तेदेवंपादनाभिशिरसिस्पृशेत

आज्यहोमेचोत्तरतःसजलकुम्भेसंपातान्नयेत् तेषांमन्त्राः

इन्द्रायेन्दोइतीन्द्रस्य स्योनेतिपृथिवीमूर्तेह अघोरेभ्यइतितत्पतेःशर्वस्य अग्न आयाहीत्यग्नेः

अग्निदूतमित्यग्निमूर्तेः नमःशर्वायचपशुपतयेचेतिपशुपतेः यमायसोममितियमस्य असिहिवीरेतियजमानमूर्तेः

स्तुहिश्रुतमितितत्पतेरुग्रस्य असुन्वन्तमितिनिऋतेः आकृष्णेनेतिसूर्यमूर्तेः योरुद्रोअग्नावितितत्पतेरुद्रस्य

इमंमे० वरुनस्य शन्नोदेवी० जलमूर्तेः नमोभवायचेतिभवस्य आनोनियुद्भिः० वायोः वात आवातु० वायुमूर्तेः

तमीशानं० ईशानस्य आप्यायस्व० कुबेरस्य वयंसोम० सोममूर्तेः तत्पुरुषाय० महादेवस्य अभित्वादे०

ईशानस्य आदित्प्रत्नस्य० आकाशस्य नम उग्रायचेतिभीमस्य ततःस्थाप्यदेवमन्त्रेणसमित्पञ्चकपायसचरुतिलाज्यहोमः

प्रतिद्रव्यहोमान्तेदेवेपादनाभिशिरस्पर्शः देवमन्त्रश्चतान्त्रिकोमूलमन्त्रोदेवगायत्रीवावैदिकोवाग्राह्यः अग्निर्युजुर्भिः

सवितास्तोमैः इन्द्रउक्थामदैः मित्रावरुणावाशिषाअङ्गिरसोधिष्णियैरग्निभिः मरुतःसदोहविर्धानाभ्यां आपःप्रोक्षणीभिः

ओषधयोबर्हिषा अदितिर्वेद्या सोमोदीक्षया त्वष्टेध्मेन विष्णुर्यज्ञेन वसव आज्येन आदित्यादक्षिणाभिः विश्वेदेवाऊर्जा

पूषास्वगाकारेण बृहस्पतिःपुरोधसा प्रजापतिरुद्गीहेन अन्तरिक्षंपवित्रेण वायुःपात्रैः

अहश्रद्धयास्वाहेत्यनुवाकेनतिलाज्ययोर्दशदशाहुतयः ततोदेवस्य पादौस्पृशेत् संपातजलेनदेवमभिषिञ्चेत् ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP