संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथशिवनिर्माल्यग्रहणविचार्ह

धर्मसिंधु - अथशिवनिर्माल्यग्रहणविचार्ह

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथशिवनिर्माल्यग्रहणविचार्ह अग्राह्यंशिवनैवेद्यंपत्रंपुष्पंफलंजलम् ।

शालग्रामशिलासंगात्सर्वंयातिपवित्रताम् १ शैवसौरनैवेद्यभक्षणेचान्द्रायणं

अभ्यासोद्विगुणम् मत्याभ्यासेसांतपनम् अन्यनिर्माल्येप्यनापद्येवम्

इदंचज्योतिर्लिङ्गस्वयंभूलिङ्गसिद्धप्रतिष्ठापितलिङ्गातिरिक्तस्थावरलिङ्गविषयम्

ज्योतिर्लिङ्गदौतुपूजकेनदत्तंफलतीर्थादिकंभक्त्याशुद्ध्यर्थंग्राह्यंनलोभेन

पञ्चायतनस्थितलिङ्गेषुचरेषुप्रतिमासुचान्नादेरपिस्वयंग्रहणेपिनदोषः

ज्योतिर्लिङ्गाद्यन्यस्थिरलिङ्गेषुतीर्थोदकचंदनमात्रंश्रद्धावद्भिः शिवोपासकैरेवग्राह्यम्

ज्योतिर्लिङ्गादौपूजकदत्तमन्नमपिभक्ष्यमितिकेचित् ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP