संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथसाधारणमुहूर्तविचारः

धर्मसिंधु - अथसाधारणमुहूर्तविचारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसाधारणमुहूर्तविचारः त्र्युत्तरारोहिणीध्रुवम्‍ मघाभरणीपूर्वा

त्रयंक्रूरम्‍ श्रवणत्रयपुनर्वसुस्वात्यश्चरम्‍ अश्विनीहस्तपुष्यंक्षिप्रम्‍ अनुराधारेवतीमृगचित्रंमृदु

कृत्तिकाविशाखेभिश्रमू मूलाश्लेषाज्येष्ठार्द्रास्तीक्षणम्‍ इतिनक्षत्रसंज्ञाः ॥

यत्रनोक्तातिथिस्तत्रग्राह्यारिक्ताममांविना । वारोपियत्रनप्रोक्तस्तत्रार्काकिकुजान्विना १

चरमृदुक्षिप्रध्रुवमूलविशाखामघासुसकुजेशुभवारेभूकर्षणंहितम्‍

सूर्यत्यक्तनक्षत्रात्र्यष्टनवाष्टसुअशुभंशुभमशुभंशुभमितिहलचक्रम्‍

अत्रैवनक्षत्रे शनिभौमभिन्नवारेबीजवापःसस्यारोपणंच धान्यच्छेदश्च क्षीरवृक्षजन्यःखलमध्येस्तम्भः

धान्यानांमर्दनंज्येष्ठामूलमघाश्रवणरेवतीरोहिण्यनुराधाफल्गुनीद्वयेशुभम्‍ धान्यसंग्रहः

क्षिप्रध्रुवचरमृदुमूलेषुज्ञगुरुशुक्रेषुचरभिन्नलग्नेशुभः

ॐधनदायसर्वलोकहितायदेहिमेधान्यंस्वाहेतिमन्त्रंलिखित्वाधान्यागारेक्षिपेत्‍ तेनधान्यवृद्धिः

बुधमन्ददिनेनैवधनधान्यव्ययःशुभः । अद्यान्नवान्नंसद्वारेमृदुक्षिप्रचरेदिवा ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP