संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथस्थिरार्चायांक्रमोविशेषः

धर्मसिंधु - अथस्थिरार्चायांक्रमोविशेषः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथस्थिरार्चायांक्रमोविशेषश्च संकल्पादिजलाधिवासान्तंकृत्वास्वादेवंनत्वास्वागतंदेवदेवेशेत्यादि

प्रार्थनोत्थापनाग्न्युत्तारणादिनेत्रोन्मीलनान्तंपूर्ववत्

तत्रस्थिरेशिवलिङ्गेस्वर्णसूच्यागन्धेनॐनमोभगवतेरुद्रायहिरण्यरेतसेपरायपरमात्मने

विश्वरूपायोमाप्रियायनम इत्यङ्त्वाअञ्जनादिनाञ्जयेदिति नेत्रोन्मीलनेलिङ्गेविशेषः

ततःसूक्तस्तुत्यादिमण्डलदेवतास्थापनान्तम् ततोमण्डलेमूर्तिनिवेशस्ततः

शय्यायांदेवतारोहणंततःस्तुःपूर्वोक्तन्यासाःततः शय्यायांदेवशयनम् ततोग्निस्थापनादि

पुर्वोक्तान्वाधानेविष्णौ नारायणंषोडशाज्याहुतिभिः शिवश्चेत् यात इषुःद्रापेसहस्त्राणीत्यनुवाकस्थऋग्भी

रुद्रमाज्येनेतिप्रधानोत्तरमूह इतिविशेषः लोकपालमूर्तिमूर्तिपतिहोमान्तंपूर्ववत्

स्थाप्यदेवताहोमेनैवारश्चरुर्नास्तिसप्तैवहवींषि ततश्चविष्णोः

स्थिरार्चायांपूर्वोक्तसमित्तिलाज्यहोमोत्तरंपुरुषसूक्तेनप्रत्यृचमाज्यंहुत्वाइदंविष्णुरितिपादौस्पष्ट्वा

पुनस्ताएवहुत्वाअतोदेवेतिशिरःस्पृष्ट्वापुनस्ताएवहुत्वापुरुषसूक्तेनसर्वाङ्गस्पृशेत् स्थिरंलिङ्गचेत्समिदाज्यतिलहोमान्ते

यात इषुइत्यनुवाकान्तेनद्रापेइतिसहस्त्राणीत्यनुवाकाभ्यांचप्रत्यृचमाज्यं हुत्वासर्वोवैरुद्र इतिमूलंस्पृशेत्

पुनस्ताएवहुत्वाकद्रुद्रायेतिमध्यं पुनस्ताएवहुत्वानमोहिरण्यबाहव इत्यग्रंस्पृशेत्

पुनस्ताएवहुत्वासर्वरुद्रेणसर्वाङ्गस्पृशेत् इत्यधिवासनेविशेषः ॥

परेद्युःपीठिकांस्नापयित्वामहीमूष्वित्यावाह्य अदितिर्द्यौरितिस्तुत्वार्‍हींनम

इतिसंपूज्य तेनैवपूर्णाहुति हुत्वाउत्तिष्ठब्रह्मण

इतिदेवमुत्थाप्यपुष्पाञ्जलिंदत्वापुरुषसूक्तेनस्तुत्वाउदुत्यमित्युत्थाप्यकनिक्रददितिसूक्तेनविष्णुं

सद्योजातमितिपञ्चानुवाकैर्लिङ्गंगृहंप्रवेश्य पीठिकायामिन्द्रादिनामभिरष्टरत्नानिक्षिप्त्वासप्तधान्यरौप्यमनःशिलाःक्षिप्त्वा

पायसेनसंलिप्यप्रणवेनाङ्गन्यासंकृत्वासुवर्णशलाकामन्तरितांकृत्वासुलग्नेप्रतितिष्ठपरमेश्वरेतिउक्त्वाऽतोदेवेतिविष्णुंरुद्रेनलिंगंचस्थापयेत्

ततश्चरुहोमप्राणप्रतिष्ठादि इति स्थिरार्चायामधिवासनेपरेद्युःकृत्येचविशेषोऽन्यत्सर्वमुक्तवक्ष्यमाणचलार्चावदेव ॥

अथ चलप्रतिष्ठायामधिवासनान्तेपरेद्युरेकाहपक्षेसद्योवाउत्तिष्ठब्रह्मण इतिदेवमुत्थाप्यपुरुषसूक्तोत्तरनारायणाभ्यांस्तुयात ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP