संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथकलौनिषिद्धानि

धर्मसिंधु - अथकलौनिषिद्धानि

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकलौनिषिद्धानि समुद्रयात्रास्वीकारःकमण्डलुविधारणम् द्विजानामसवर्णासुकन्यासूपयमस्तथा १

देवराद्यैःसुतोत्पत्तिर्मधुपर्केपशोर्वधः मांसदानंतथाश्राद्धेवानप्रस्थाश्रमस्तथा २

दत्ताक्षतायाःकन्यायाः पुनर्दानं परस्यच । दीर्घकालंब्रह्मचर्यनरमेधाश्वमेधकौ ३ महाप्रस्थानगमनंगोमेधश्चतथामखः ।

इमान्धर्मान्‌कलियुगेवर्ज्यानाहुर्मनीषिणः ४ मद्यंवर्ज्यमहापापेमरणान्तविशोधनम् ।

सौत्रामण्यादियज्ञेपिसुरापात्रग्रहस्तथा ५ मद्यभक्षादिवामाद्यागमस्यतुनमानता ।

मीमांसाद्वितयेसर्वशिष्टैश्चतनादरात् ६ औरसोदत्तकश्चैत्तौपुत्रौकलियुगेस्मृतौ ।

अन्यानदशविधान पुत्रान्क्रीताद्यान्वर्जयेत्कलौ ७ कौस्तुभेस्वयंदत्तस्तृतीयोपिकलौविहित

इतिनवैवकलौनिषिद्धाइत्युक्तम् कलियुगेब्रह्महन्त्रादेरेवाव्यवहार्यत्वादिरूपंपातित्यम्

तत्संसर्गिणस्तुनरकहेतुदोषसत्त्वेपिपातित्यंनास्ति संसर्गदोषःपापेष्वितिकलिवर्ज्येषुवचनात्

कृतेसंभाष्यपततित्रेतायास्पर्शनेनतु । द्वापरेत्वन्नमादायकलौपततिकर्मणा १ इतिवचनाच्च

ब्रह्महननादिकर्मणैवपातित्यंनसंसर्गमात्रेणेतितदर्थात्

इदंचलोकेष्वबहिष्कृतपातकिषुलोकविद्विष्टत्वेनापरिहार्यसंसर्गेपातित्याभावपरम्

नहिलोकेष्वबहिष्कृतानांप्रच्छन्नाभक्ष्यभक्षणापेयपानागम्यागमनादिपातकवतांतज्ज्ञानवतातिशिष्टेनापिसंभाषणादिसंसर्गोनरकहेतुरपि

परिहर्तुंशक्यते लोकविद्वेषापातात लोकबहिष्कृतपापिनांसंसर्गस्तुपातित्यहेतुरेवतथैवशिष्टाचारादितिमेभाति

अतएव त्यजेद्देशंकृतयुगेत्रेतायांग्राममुत्सृजेत् । द्वापरेकुलमेकंतुकर्तारंतुकलौयुगे १ इतिवाक्येकर्तृत्यागोविधीयते

त्यागोहिसंसर्गपरिहारएव

किंचानेनवाक्येनयत्रकुलादौब्रह्महत्यादिपातकीनिष्पद्यतेतत्कुलादिकंद्वापरादावेवबहिष्कार्यंनतुकलौकुलादेर्बहिष्कारः

किंतुकर्तुरेवकलौबहिष्कारइतिप्रतिपाद्यते

नचैतद्वाक्यविरोधिवाक्यान्तरंपतितसगोत्रसपिण्डादीनांकर्मानर्हत्वासंव्यवहार्यत्वप्रतिपादकंकापिग्रन्थेउपलभ्यते

यत्तुनिर्णयसिन्धौघटस्फोटप्रकरणेगृहेषुस्वैरमापद्येरन

इतिवसिष्ठवचनसामर्थ्यतपात्रनिनयनात्प्राक्‌पतितज्ञातीनांधर्मकार्येष्वधिकारो

नास्तीत्यपरार्कव्याख्यानमुपन्यस्तंतन्नसर्वपतितविषयम् किंतु

घटस्फोटार्हप्रायश्चित्तानिच्छुपतितविषयम् अन्यथापात्रनिनयनात्प्रागितिनवदेत् प्रायश्चित्तात्प्रागित्येववदेत्

कर्तारंतुकलौयुगेइत्यादिप्रत्यक्षवचनेनविरोधेर्थापत्तिमूलकस्यसर्वपतितविषयककुलबहिष्कार

वर्णनस्यपुरुषव्याख्यानरूपस्याप्रामाण्यापाताच्चेतिभातिइतिसंक्षेपः ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP