संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ हस्तिक्रमः

धनुर्वेदसंहिता - अथ हस्तिक्रमः

धनुर्वेदसंहिता


गजानां पर्वतारोहणम् जलगमनम् धावनम् उत्थानम्
उपवेशनम् अलातचक्रादिभिर्भीतिनि वारणम् कार्य्यम्
रथक्रमः
रथाश्वसाधनन्तु समादिस्थले विधेयम्
अथ सेनापति करणविधिं वक्ष्यामः
शृणु भो राजर्षे विश्वामित्र आकारविद्याबल-
युक्तं क्षत्रियसेनापतिं विद्ध्यात् । तस्यैते
नियमाः समस्तवाहिनीं एकदृष्ट्यावलोकयेत् ।
अन्यत् सर्व्वान् पदातीन् परिश्रमसदृशमधिकारं
दद्यात् । व्यूहरचनायामति निपुणाश्च
भवेत् स एव सेनानीर्विधेयः ।
इति

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP