संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
ततो व्यूहादिभिर्युद्धकथनम्

धनुर्वेदसंहिता - ततो व्यूहादिभिर्युद्धकथनम्

धनुर्वेदसंहिता


ये राजपुत्राः सामन्ता आप्ताः सेवकजातयः
तान् सर्वानात्मनः पाश्वे रक्षायै स्थापयेन्नृपः ॥३५॥

परस्परानुरक्ता ये योधा शर्ङ्गधनुर्धराः
युद्धज्ञास्तुरगारूढास्ते जयन्ति रणे रिपुन् ॥३६॥

एकः कापुरुषो दीर्णो दारयेन्महतीञ्चनुम्
तद्दीर्णानु दीर्य्यन्ते योधाः शूरतमा अपि ॥३७॥

अतो वै कातरं राजा बलेनैव नियोजयेत्
द्वाविमौ पुरुषो लोके सूर्य्यमण्डलभेदिनौ ॥३८॥

परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः
यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः ॥३९॥

अक्षयं लभते लोकं यदि क्लीबं न भाषते ॥४०॥

मूर्छितं नैव विकलं नाशस्त्रं नान्ययोधिनम्
पलायमानं शरणं गतञ्चैव न हिंसयेत् ॥४१॥

भीरुः पलायमानोऽपि नान्वेष्टव्यो बलीयसा
कदाचिच्छूरतां याति शरणेऽकृतनिश्चयः
संभृत्य महतीं सेनां चतुरङ्गां महीपतिः ॥४२॥

व्यूहयित्वाग्रतः शूरान् स्थापयेज्जयलिप्सया
पृष्ठेन वायवो वान्ति पृष्ठे भानुवयांसि च ॥४३॥

अनुप्लवते मेघाश्च यस्य तस्य रणे जयः
अपूर्णेनैव मर्त्तव्यं सम्पूर्णेनैव जीवनम् ॥४४॥

तस्माद्धैर्य्यं विधायैव हन्तव्या परवाहिनी
जिते लक्ष्मीर्मृते स्वर्गः कीर्त्तिश्च धरणीतले ॥४५॥

तस्माद्धैर्य्यं विधायैव हन्तव्या परवाहिनी
अधर्म्मः क्षत्रियस्यैषः यद् व्याधिं मरणं गृहे
यदाजौ निधनं याति सोऽस्य धर्म्मः सनातनः ॥४६॥
==
अथ व्यूहानाह
युवास्वरे मध्यसेना युद्धं कुर्य्यादतन्द्रिता
द्वेसेने पार्श्वयोश्चैका पृष्ठतो रक्षयेत् सदा
एकां विकटसेनान्तु दूरस्थां भ्रामयेद् युधि ॥४७॥

दण्डव्यूहश्च शकटो वराहो मकरस्तथा
सूचीव्यूहोऽथ गरुडः पद्मव्यूहादयो मताः ॥४८॥

एतान् व्यूहान् परिव्यूह्य सेनापतिर्वसेत् सदा
बला ध्यक्षादिकान् सर्वान् सर्वदिक्षु नियोजयेत्
ततो दण्डव्यूहः
सर्वतो भये दण्डव्यूहर् रचनाकार्य्या ॥४९॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP