संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता| अथाचार्य्यलक्षणम् धनुर्वेदसंहिता प्रणाम अथाचार्य्यलक्षणम् अथ वेधविधिः अथ चापप्रमाणम् अथ शुभचापलक्षणम् अथ वर्ज्जितधनुः अथ गुण लक्षणानि अथ शरलक्षणानि अथ फललक्षणम् अथैतेषां कर्म्माणि अथ पायनम् अथ स्थानमुष्ट्याकर्षणलक्षणानि अथ गुणमुष्टिः अथ धनुर्मुष्टिसन्धानम् अथ धनुर्व्यायाः अथ लक्ष्यम् अथ लक्ष्याभ्यासस्वरूपाणि अथानध्यायः अथ श्रमक्रिया अथ लक्ष्यस्खलनविधिः अथ शीघ्र सन्धानम् अथ दूरपातित्वं हीनगतिसमूहः अथ बाणलक्ष्यस्खलनगतिसमूहः अथ पूर्वोक्त गतिसमूहोदाहरणम् अथ शुद्धगतयः अथ दृढचतुष्कम् अथ काष्ठछेदनम् अथ धावल्लक्ष्यम् अथ विधिः अथ शब्दवेधित्वम् अथ प्रत्यागमनम् अथ अस्त्राणि पाशुपतास्त्रम् अथौषधिः अथ संग्रामविधिः अथ राहुयुक्ता योगिनीबलयुद्धं व्याख्यास्यामः ततो व्यूहादिभिर्युद्धकथनम् पृष्ठतो भये शकटव्यूहम् अथ सेनानयः अथ पदातिक्रमः अथ हस्तिक्रमः अथ शिक्षा धनुर्वेदसंहिता - अथाचार्य्यलक्षणम् धनुर्वेदसंहिता Tags : dhanurveddhanurved samhitasamhitaधनुर्वेदधनुर्वेद संहितासंहिता अथाचार्य्यलक्षणम् Translation - भाषांतर आचार्य्यः सप्तयुद्धः स्याच्चतुर्भिर्भार्गवः स्मृतःद्वाभ्यां चैव भवेद्योध एकेन गणको भवेत् ॥१०॥हस्तः पुनर्वसुः पुष्यो रोहिणी चोत्तरात्रयम्अनुराधाश्विनी चैव रेवती दशमी तथा ॥११॥जन्मस्थे च तृतीये च षष्ठे वै सप्तमे तथादशमैकादशे चन्द्रे सर्वकार्य्याणि कारयेत् ॥१२॥तृतीया पञ्चमी चैव सप्तमी दशमी तथात्रयोदशी द्वादशी च तिथयस्तु शुभामताः ॥१३॥रविवारः शुक्रवारो गुरुवारस्तथैव चएतद्वारं त्रयं धन्यं प्रारम्भे शस्त्रकर्म्मणाम् ॥१४॥एभिर्द्दिनैस्तु शिष्याय गुरुः शास्त्राणि दापयेत्सन्तर्प्य दानहोमाभ्यां सुरान् स्वाहा विधानतः ॥१५॥ब्राह्मणान् भोजयेत् तत्र कुमारींश्चाप्यनेकशःतापसानर्च्चयेद्भक्त्या ये चान्ये शिवयोगिनः ॥१६॥अन्नपानादिभिश्चैव वस्त्रालङ्कारभूषणैःगन्धमाल्यैर्विचित्रैश्च गुरुं तत्र प्रपूजयेत् ॥१७॥कृतोपवासः शिष्यस्तु धृताजिन परिग्रहःबद्धाञ्जलिपुटस्तत्र याचयेद् गुरुतो धनुः ॥१८॥अङ्गन्यासं ततः कार्य्यं शिवोक्तं सिद्धिमिच्छताआचार्य्येण च शिष्यस्य पापघ्नं विघ्ननाशनम् ॥१९॥शिखास्थाने न्यसेदीशं बाहुयुग्मे च केशवम्ब्रह्माणं नाभिमध्ये तु जङ्घयोश्च गणाधिपम् ॥२०॥ॐ ह्रीं शिखा स्थाने शङ्कराय नमःॐ ह्रीं बाह्वोः केशवाय नमःॐ ह्रीं नाभिमध्ये ब्रह्मणे नमःॐ ह्रीं जङ्घयोर्गणपतये नमः ॥२१॥ईदृशं कारयेद् न्यासं येन श्रेयो भविष्यतिअन्येऽपि दुष्टमन्त्रेण न हिंसन्ति कदाचन ॥२२॥शिष्याय मानुषं चापं धनुर्मन्त्राभिमन्त्रितम्काण्डात् काण्डाति मन्त्रेण दद्याद्वेदविधानतः ॥२३॥ N/A References : N/A Last Updated : May 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP