संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता| अथ पदातिक्रमः धनुर्वेदसंहिता प्रणाम अथाचार्य्यलक्षणम् अथ वेधविधिः अथ चापप्रमाणम् अथ शुभचापलक्षणम् अथ वर्ज्जितधनुः अथ गुण लक्षणानि अथ शरलक्षणानि अथ फललक्षणम् अथैतेषां कर्म्माणि अथ पायनम् अथ स्थानमुष्ट्याकर्षणलक्षणानि अथ गुणमुष्टिः अथ धनुर्मुष्टिसन्धानम् अथ धनुर्व्यायाः अथ लक्ष्यम् अथ लक्ष्याभ्यासस्वरूपाणि अथानध्यायः अथ श्रमक्रिया अथ लक्ष्यस्खलनविधिः अथ शीघ्र सन्धानम् अथ दूरपातित्वं हीनगतिसमूहः अथ बाणलक्ष्यस्खलनगतिसमूहः अथ पूर्वोक्त गतिसमूहोदाहरणम् अथ शुद्धगतयः अथ दृढचतुष्कम् अथ काष्ठछेदनम् अथ धावल्लक्ष्यम् अथ विधिः अथ शब्दवेधित्वम् अथ प्रत्यागमनम् अथ अस्त्राणि पाशुपतास्त्रम् अथौषधिः अथ संग्रामविधिः अथ राहुयुक्ता योगिनीबलयुद्धं व्याख्यास्यामः ततो व्यूहादिभिर्युद्धकथनम् पृष्ठतो भये शकटव्यूहम् अथ सेनानयः अथ पदातिक्रमः अथ हस्तिक्रमः अथ शिक्षा धनुर्वेदसंहिता - अथ पदातिक्रमः धनुर्वेदसंहिता Tags : dhanurveddhanurved samhitasamhitaधनुर्वेदधनुर्वेद संहितासंहिता अथ पदातिक्रमः Translation - भाषांतर समोच्चा द्विपदा ग्राह्या ह्रसमानाः कदाचनकूर्द्दने धावने ये वै समास्ते कार्य्यसाधकाः ॥५४॥पश्चाद् गमनं स्थिरीकरणं श्यनं धावनं तथाचलनं परसेनायां पार्श्वदिक्षु च कारयेत् ॥५५॥षष्ठ स्थाने ग्रहा येषां क्रूराः पापाः पतन्ति हिते युद्धे युद्ध्यतां वीरा नान्ये कार्य्यकरा यतःव भ ध ड छ क वर्णा ह्यादिमायां प्रकल्प्यतदनु हि अच वर्णा आदिकाः सर्व्वलेख्याःउपरिगतभवस्तान् स्थाप्य सर्वान् क्रमेणभवति च युवयस्या युद्ध्यतां सा प्रसेना ॥५६॥उदाहरणम्यथा विवस्वान् भरतः धन्धुमारः डित्थःछत्रपतिः कुक्षिः अस्या वस्त्राणि पीतानि ध्वजापीता च तद्वतियुद्धयूपस्तथा पितश्चतुरस्राङ्कसंयुतः ॥५७॥श्वेतरक्तहरिकृष्णाश्चान्या सेना हित्वादिवत्कर्त्तव्यापार्थिवैर्नित्यं जयलाभसुखेच्छुमिः ॥५८॥ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्यौ यथाक्रमम्अधीशाः पञ्चसेनानां विज्ञेयाः शृणु गाधिज ॥५९॥ब्रह्मा रुद्रबले जीयाद्विष्णुश्चन्द्रबले जयेत्रुद्रः सूर्य्यबलं प्राप्य चन्द्रो ब्रह्मबलं युधिसूर्य्यो विष्णुबलं लब्ध्वा जयेच्चैव नसंशयः ॥६०॥अ ब्रह्मा विष्णुरिरुद्र उश्चन्द्रत्वे च भास्करःओ ज्ञेयो पार्थिवैर्नित्यं अस्त्रशस्त्रविचक्षणैः ॥६१॥प्राप्य स्वं स्वं बलं सेना पूर्बोक्ता युद्धगा यदिक्षणार्द्धेनारीन् सर्वाण्मारयन्तीति रुद्रवाक् ॥६२॥अथाश्वक्रमःमण्डलं चतुरस्रञ्च गोमूत्रञ्चार्द्धचन्द्रकम्नागपाशक्रमेणैव भ्रामयेत् कटपञ्चकम् ॥६३॥ N/A References : N/A Last Updated : May 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP