संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता| अथ वर्ज्जितधनुः धनुर्वेदसंहिता प्रणाम अथाचार्य्यलक्षणम् अथ वेधविधिः अथ चापप्रमाणम् अथ शुभचापलक्षणम् अथ वर्ज्जितधनुः अथ गुण लक्षणानि अथ शरलक्षणानि अथ फललक्षणम् अथैतेषां कर्म्माणि अथ पायनम् अथ स्थानमुष्ट्याकर्षणलक्षणानि अथ गुणमुष्टिः अथ धनुर्मुष्टिसन्धानम् अथ धनुर्व्यायाः अथ लक्ष्यम् अथ लक्ष्याभ्यासस्वरूपाणि अथानध्यायः अथ श्रमक्रिया अथ लक्ष्यस्खलनविधिः अथ शीघ्र सन्धानम् अथ दूरपातित्वं हीनगतिसमूहः अथ बाणलक्ष्यस्खलनगतिसमूहः अथ पूर्वोक्त गतिसमूहोदाहरणम् अथ शुद्धगतयः अथ दृढचतुष्कम् अथ काष्ठछेदनम् अथ धावल्लक्ष्यम् अथ विधिः अथ शब्दवेधित्वम् अथ प्रत्यागमनम् अथ अस्त्राणि पाशुपतास्त्रम् अथौषधिः अथ संग्रामविधिः अथ राहुयुक्ता योगिनीबलयुद्धं व्याख्यास्यामः ततो व्यूहादिभिर्युद्धकथनम् पृष्ठतो भये शकटव्यूहम् अथ सेनानयः अथ पदातिक्रमः अथ हस्तिक्रमः अथ शिक्षा धनुर्वेदसंहिता - अथ वर्ज्जितधनुः धनुर्वेदसंहिता Tags : dhanurveddhanurved samhitasamhitaधनुर्वेदधनुर्वेद संहितासंहिता अथ वर्ज्जितधनुः Translation - भाषांतर अतिजीर्णमपक्वञ्च ज्ञातिधृष्टन्तथैव चदग्धं छिद्रं न कर्त्तव्यं बाह्याभ्यन्तरहस्तकम् ॥३८॥गुणहीनं गुणाक्रान्तं काण्डदोषसमन्वितम्गलग्रन्थि न कर्त्तव्यं तलमध्ये तथैव च ॥३९॥अपक्वं भङ्गमायाति ह्यतिजीर्णन्तु कर्कशम्ज्ञातिधृष्टं तु सोद्वेगं कलहो बान्धवैः सह ॥४०॥दग्धेन दह्यते वेश्म छिद्रं युद्धविनाशकम्बाह्ये लक्ष्यं न लभ्येत तथैवाभ्यन्तरेऽपि च ॥४१॥हीने तु सन्धिते बाणे संग्रामे भङ्गकारकम्आक्रान्ते तु पुनः क्वापि लक्ष्यं न प्राप्यते दृढम् ॥४२॥गलग्रान्थितलग्रन्थिधनहानिकरं धनुःएभिर्दोषैर्विनिर्मुक्तं सर्वकार्य्यकरं स्मृतम् ॥४३॥शार्ङ्गं पुनर्धनुर्दिव्यं विष्णोः परमायुधम्वितस्ति सप्तमं मानं निर्म्मितं विश्वकर्म्मणा ॥४४॥न स्वर्गे न च पाताले न भूमौ कस्यचित् करेतद्धनुर्वशमायाति मुक्तैकं पुरुषोत्तमम् ॥४५॥पौरुषेयं तु यच्छार्ङ्गं बहुवत्सरशोभितम्वितस्तिभिर्सार्द्धषड्भिनिर्म्मितं चार्थसाधनम् ॥४६॥प्रायो योज्यं धनुः शार्ङ्गं गजारोहाश्वसादिनाम्रथीनां च पदातीनां वांशं चापं प्रकीर्त्तितम् ॥४७॥विश्वामित्र शृणुष्वाथ धनुर्द्रव्यत्रयं क्रमात्लोहं शृङ्गञ्च काष्ठञ्च गदितं शम्भुना पुरा ॥४८लोहानि स्वर्णरजतताम्रकृष्णायसानिशृङ्गाणि महिषशरभरोहितानाम्शरभोऽष्टपाद् चतुरूर्द्ध्वपादो महाविषाणउष्ट्रमितो वनस्थः काश्मीरदेशप्रसिद्धो मृगाख्यःदारूणि चन्दनवेत्रसाधावनशालशाल्मलिसाकककुभवंशाञ्जनानाम् ॥४९॥ N/A References : N/A Last Updated : May 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP