संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ दूरपातित्वं

धनुर्वेदसंहिता - अथ दूरपातित्वं

धनुर्वेदसंहिता


मठ्या पताकया बाणं स्त्रीचिह्वं दूरपातनम् दृढभेदनम्
प्रत्यालीढे कृते स्थाने ह्यधः सन्धानमाचरेत्
दर्दूरस्थानमास्थाय ह्यूर्द्धधारणमाचरेत् ॥१३२॥
स्कन्ध व्यायेन वज्रस्य मुष्ट्यापुमार्गणेन च
अत्यन्त सौष्ठवं वाह्वोर्जायते दृढभेदिता ॥१३३॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP