संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ शुभचापलक्षणम्

धनुर्वेदसंहिता - अथ शुभचापलक्षणम्

धनुर्वेदसंहिता


त्रिपर्वं पञ्चपर्वं वा सप्तपर्वं तथा पुनः
नव पर्वञ्च कोदण्डं सर्वदा शुभकारकम् ॥३५॥
चतुष्पर्वञ्च षट्पर्वं अष्टपर्वं विवर्ज्जयेत् ॥३६॥
केषाञ्चिच्च भवेच्चापं वितस्तिनवसम्मितम् ॥३७॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP