संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ शीघ्र सन्धानम्

धनुर्वेदसंहिता - अथ शीघ्र सन्धानम्

धनुर्वेदसंहिता


आदानं चैव तूणीरात् सन्धानं कर्षणं तथा
क्षेपणं च त्वरा युक्तो बाणस्य कुरुते तुयः ॥१३१॥
नित्याभ्यास वशात्तस्य शीघ्रसन्धानता भवेत्

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP