ब्रह्मखण्डः - अध्यायः ७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शौनक उवाच-
कथयस्व महाप्राज्ञ गोलोकं याति कर्मणा
सुमते दुस्तरात्केन जनः संसारसागरात्
राधायाश्चाष्टमी सूत तस्या माहात्म्यमुत्तमम् ॥१॥
सूत उवाच-
ब्रह्माणं नारदोऽपृच्छत्पुरा चैतन्महामुने
तच्छृणुष्व समासेन पृष्टवान्स इति द्विज ॥२॥
नारद उवाच-
पितामह महाप्राज्ञ सर्वशास्त्रविदां वर
राधाजन्माष्टमी तात कथयस्व ममाग्रतः ॥३॥
तस्याः पुण्यफलं किंवा कृतं केन पुरा विभो
अकुर्वतां जनानां हि किल्बिषं किं भवेद्द्विज ॥४॥
केनैव तु विधानेन कर्त्तव्यं तद्व्रतं कदा
कस्माज्जाता च सा राधा तन्मे कथय मूलतः ॥५॥
ब्रह्मोवाच-
राधाजन्माष्टमीं वत्स शृणुष्व सुसमाहितः
कथयामि समासेन समग्रं हरिणा विना ॥६॥
कथितुं तत्फलं पुण्यं न शक्नोत्यपि नारद
कोटिजन्मार्जितं पापं ब्रह्महत्यादिकं महत् ॥७॥
कुर्वंति ये सकृद्भक्त्या तेषां नश्यति तत्क्षणात्
एकादश्याः सहस्रेण यत्फलं लभते नरः ॥८॥
राधाजन्माष्टमी पुण्यं तस्माच्छतगुणाधिकम्
मेरुतुल्यसुवर्णानि दत्वा यत्फलमाप्यते ॥९॥
सकृद्राधाष्टमीं कृत्वा तस्माच्छतगुणाधिकम्
कन्यादानसहस्रेण यत्पुण्यं प्राप्यते जनैः ॥१०॥
वृषभानुसुताष्टम्या तत्फलं प्राप्यते जनैः
गंगादिषु च तीर्थेषु स्नात्वा तु यत्फलं लभेत् ॥११॥
कृष्णप्राणप्रियाष्टम्याः फलं प्राप्नोति मानवः
एतद्व्रतं तु यः पापी हेलया श्रद्धयापि वा ॥१२॥
करोति विष्णुसदनं गच्छेत्कोटिकुलान्वितः
पुरा कृतयुगे वत्स वरनारी सुशोभना ॥१३॥
सुमध्या हरिणीनेत्रा शुभांगी चारुहासिनी
सुकेशी चारुकर्णी च नाम्ना लीलावती स्मृता ॥१४॥
तया बहूनि पापानि कृतानि सुदृढानि च
एकदा साधनाकांक्षी निःसृत्य पुरतः स्वतः ॥१५॥
गतान्यनगरं तत्र दृष्ट्वा सुज्ञ जनान्बहून्
राधाष्टमीव्रतपरान्सुंदरे देवतालये ॥१६॥
गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः
भक्तिभावैः पूजयंतो राधाया मूर्तिमुत्तमाम् ॥१७॥
केचिद्गायंति नृत्यंति पठंति स्तवमुत्तमम्
तालवेणुमृदंगांश्च वादयंति च के मुदा ॥१८॥
तांस्तांस्तथाविधान्दृष्ट्वा कौतूहलसमन्विता
जगाम तत्समीपं सा पप्रच्छ विनयान्विता ॥१९॥
भोभोः पुण्यात्मानो यूयं किं कुर्वंतो मुदान्विताः
कथयध्वं पुण्यवंतो मां चैव विनयान्विताम् ॥२०॥
तस्यास्तु वचनं श्रुत्वा परकार्यहितेरताः
आरेभिरे तदा वक्तुं वैष्णवा व्रततत्पराः ॥२१॥
राधाव्रतिन ऊचुः-
भाद्रे मासि सिताष्टम्यां जाता श्रीराधिका यतः
अष्टमी साद्य संप्राप्ता तां कुर्वाम प्रयत्नतः ॥२२॥
गोघातजनितं पापं स्तेयजं ब्रह्मघातजम्
परस्त्रीहरणाच्चैव तथा च गुरुतल्पजम् ॥२३॥
विश्वासघातजं चैव स्त्रीहत्याजनितं तथा
एतानि नाशयत्याशु कृता या चाष्टमी नृणाम् ॥२४॥
तेषां च वचनं श्रुत्वा सर्वपातकनाशनम्
करिष्याम्यहमित्येव परामृष्य पुनः पुनः ॥२५॥
तत्रैव व्रतिभिः सार्द्धं कृत्वा सा व्रतमुत्तमम्
दैवात्सा पंचतां याता सर्पघातेन निर्मला ॥२६॥
ततो यमाज्ञया दूताः पाशमुद्गरपाणयः
आगतास्तां समानेतुं बबंधुरतिकृच्छ्रतः ॥२७॥
यदा नेतुं मनश्चक्रुर्यमस्य सदनं प्रति
तदागता विष्णुदूताः शंखचक्रगदाधराः ॥२८॥
हिरण्मयं विमानं च राजहंसयुतं शुभम्
छेदनं चक्रधाराभिः पाशं कृत्वा त्वरान्विताः ॥२९॥
रथे चारोपयामासुस्तां नारीं गतकिल्बिषाम्
निन्युर्विष्णुपुरं ते च गोलोकाख्यं मनोहरम् ॥३०॥
कृष्णेन राधया तत्र स्थिता व्रतप्रसादतः
राधाष्टमीव्रतं तात यो न कुर्य्याच्च मूढधीः ॥३१॥
नरकान्निष्कृतिर्नास्ति कोटिकल्पशतैरपि
स्त्रियश्च या न कुर्वंति व्रतमेतच्छुभप्रदम् ॥३२॥
राधाविष्णोः प्रीतिकरं सर्वपापप्रणाशनम्
अंते यमपुरीं गत्वा पतंति नरके चिरम् ॥३३॥
कदाचिज्जन्मचासाद्य पृथिव्यां विधवा ध्रुवम्
एकदा पृथिवी वत्स दुष्टसंघैश्च ताडिता ॥३४॥
गौर्भूत्वा च भृशं दीना चाययौ सा ममांतिकम्
निवेदयामास दुःखं रुदंती च पुनः पुनः ॥३५॥
तद्वाक्यं च समाकर्ण्य गतोऽहं विष्णुसंनिधिम्
कृष्णे निवेदितश्चाशु पृथिव्या दुःखसंचयः ॥३६॥
तेनोक्तं गच्छ भो ब्रह्मन्देवैः सार्द्धं च भूतले
अहं तत्रापि गच्छामि पश्चान्ममगणैः सह ॥३७॥
तच्छ्रुत्वा सहितो दैवैरागतः पृथिवीतलम्
ततः कृष्णः समाहूय राधां प्राणगरीयसीम् ॥३८॥
उवाच वचनं देवि गच्छेहं पृथिवीतलम्
पृथिवीभारनाशाय गच्छ त्वं मर्त्त्यमंडलम् ॥३९॥
इति श्रुत्वापि सा राधाप्यागता पृथिवीं ततः
भाद्रे मासि सिते पक्षे अष्टमीसंज्ञिके तिथौ ॥४०॥
वृषभानो र्यज्ञभूमौ जाता सा राधिका दिवा
यज्ञार्थं शोधितायां च दृष्टा सा दिव्यरूपिणी ॥४१॥
राजानं दमना भूत्वा तां प्राप्य निजमंदिरम्
दत्तवान्महिषीं नीत्वा सा च तां पर्यपालयत् ॥४२॥
इति ते कथितं वत्स त्वया पृष्टं च यद्वचः
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥४३॥
सूत उवाच-
य इदं शृणुयाद्भक्त्या चतुर्वर्गफलप्रदम्
सर्वपापविनिर्मुक्तश्चांतेयातिहरेर्गृहम् ॥४४॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे श्रीराधाष्टमीमाहात्म्यं
नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP