ब्रह्मखण्डः - अध्यायः २०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शौनक उवाच
सुकृतं किं तथा प्राह कृत्वा संसारसागरात्
तरिष्यंति कलौ सूत तमोन्धकूपमंडुकाः ॥१॥
सूत उवाच
राधाकृष्णप्रिये चौर्जे प्रातःस्नानं समाचरेत्
राधादामोदरं भक्त्या कुर्यात्पूजां समाहिता ॥२॥
त्यक्त्वामिषादिकं ब्रह्मन्पतिसेवापरायणा
सा याति श्रीहरेः स्थानं गोलोकाख्यं सुदुर्ल्लभम् ॥३॥
राधादामोदराभ्यां या धूपदीपं तु कार्तिके
दद्यात्सा भवनं विष्णोर्याति वै त्यक्तपातकाः ॥४॥
योषिद्या कार्त्तिके विप्र दद्याद्वस्त्रं निकेतने
राधादामोदराभ्यां तु वसेत्सा श्रीहरेश्चिरम् ॥५॥
राधादामोदराभ्यां सा पुष्पं माल्यं सुवासितम्
कार्तिके मासि सा दद्याद्याति वैकुंठमंदिरम् ॥६॥
गंधं या चापि नैवेद्यं दद्याद्वै शर्करादिकम्
राधादामोदराभ्यां सा गच्छेद्वै विष्णुमंदिरम् ॥७॥
यत्किंचिद्यच्छति ब्रह्मन्कार्तिके च द्विजातये
राधादामोदरप्रीत्यै तस्याः पुण्याक्षयं भवेत् ॥८॥
या नारी कार्तिके भक्त्या राधादामोदरं द्विज
प्रातः सपर्यां सा याति न कुर्य्यान्निरयं चिरम् ॥९॥
कदाचिज्जन्मभूमौ सा विधवा प्रति जन्मनि
भवेच्चासाद्य पूर्व्वं वै चाप्रिया स्वामिनोऽपि च ॥१०॥
पुरा त्रेतायुगे विप्र वृषलो नाम शंकरः
सौराष्ट्रदेशवासी च तस्य जाया कलिप्रिया ॥११॥
जाराकांक्षी सदा नाम्ना तृणवन्मन्यते पतिम्
असौ पतिर्न मे योग्यो मे स्वामी परपूरुषः ॥१२॥
इति मत्वा सदा तस्मै चोच्छिष्टं तु ददाति वै
नीचसंगान्महामूढा मद्यमांसं चखाद ह ॥१३॥
स्वामिनो भर्त्सनां नित्यं कुर्यात्कामं तु निष्ठुरा
पादरज्जुर्भवेच्चासौ कस्माद्वै न मृतोऽपि च ॥१४॥
मृते तस्मिन्नहं भोगं करिष्यामि यदृच्छया
विचार्येति हृदा मूढा जारेणैकेन सा तदा ॥१५॥
अन्यदेशं गमिष्यावः संकेतमकरोद्द्विज
सुप्तस्य स्वामिनो रात्रौ चासिना तद्गलं द्विज ॥१६॥
छित्त्वा जारकृते सापि संकेतस्य स्थलं गता
आगतं जारपुरुषं द्वीपिना भक्षितं द्विज ॥१७॥
दृष्ट्वा सा रोदनं कृत्वा मूर्च्छिता निपपात ह
चिरादाश्वस्य सा मूढा करुणं विललाप ह ॥१८॥
कलिप्रियोवाच
स्वकीयं स्वामिनं हत्वा चागता परपूरुषम्
तं जारं स्वामिनं दैवात्शार्दूलो भक्षयन्मम
किं करोमि क्व गच्छामि विधात्रा वंचितास्म्यहम् ॥१९॥
सूत उवाच
ततः कलिप्रिया ब्रह्मनागता स्वगृहं प्रति
लपने स्वामिनो दत्वा मुखं च विललाप सा ॥२०॥
कलिप्रियोवाच
हा नाथ किं कृतं कर्म्म मया हंतातिदारुणम्
कं लोकं वा गमिष्यामि वद स्वामिन्मनाग्गिरम् ॥२१॥
भर्त्सनां तु यथाकामं कुर्य्याच्चाहं सुनिंदिता
किंचिन्न वदसि स्वामिन्नेनो यन्मे न विद्यते ॥२२॥
सूत उवाच
ननाम चरणे तस्य गतान्यनगरं प्रति
तत्र प्रविष्टा सा योषिद्दृष्ट्वा पुण्यजनान्बहून् ॥२३॥
ऊर्जे स्नानपरान्प्रातर्नर्मदायां च वैष्णवान्
तत्र नद्यां स्त्रियश्चापि राधादामोदरं द्विज ॥२४॥
सपर्यां च कृतां चैव शंखनादैर्महोत्सवैः
गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः ॥२५॥
मुखवासैर्भक्तियुक्ता दृष्ट्वा सा विनयान्विता
पप्रच्छ ब्रूत यूयं मे किमेतत्क्रियते स्त्रियः ॥२६॥
स्त्रिय ऊचुः -
सर्वमासोत्तमे चोर्जे राधादामोदरौ शुभौ
पूजां कृत्वा वयं मातः सर्वपापहरां शुभाम् ॥२७॥
कोटिजन्मार्जितं पापं नष्टं प्राप्तं निकेतनम्
सपर्य्यामामिषं त्यक्त्वा कृत्वा सा च हरेर्द्दिने ॥२८॥
निधनत्वं पौर्णमास्यां गता सा निर्मला द्विज
किंकराश्चागतास्तूर्णं यमस्य निलयं प्रति ॥२९॥
नेतुं तां क्रोधसंयुक्ता बबंधुश्चर्मरज्जुभिः
तदागता विष्णुदूता विमानं स्वर्णनिर्मितम् ॥३०॥
शंखचक्रगदापद्मधारिणो वनमालिनः
निजघ्नुश्चक्रधाराभिर्यमदूताः पलायिताः ॥३१॥
राजहंसयुते विप्र विमाने स्वर्णनिर्मिते
आरूढा सा गता तैस्तु वेष्टिता विष्णुमंदिरम् ॥३२॥
तत्र तस्थौ चिरं भोगं कृत्वा सा वै यथेप्सितम्
या कुर्यात्कार्त्तिके विप्र राधादामोदरार्चनम् ॥३३॥
याति पूजा त्यक्तपापाद्गोलोकाख्यं मनोहरम्
य इदं शृणुयाद्भक्त्या या च नारी समाहिता
कोटिजन्मार्जितं पापं तस्य तस्या विनश्यति ॥३४॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे राधादामोदरपूजा-
माहात्म्यकथनंनाम विंशतितमोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP