ब्रह्मखण्डः - अध्यायः १५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शौनक उवाच
कथयस्व महाभाग माहात्म्यं पापनाशनम्
एकादश्याः फलं किं वा किल्बिषं स्यादकुर्वतः ॥१॥
सूत उवाच
एकादश्यास्तु माहात्म्यं किमहं वच्मि सांप्रतम्
श्रुत्वा चैकादशीनाम यमदूताश्च शंकिताः ॥२॥
भवंति नात्र संदेहो सर्वप्राणिभयंकराः
व्रतानां चैव सर्वेषां श्रेष्ठां चैकादशीं शुभाम् ॥३॥
उपोष्य जागृयाद्विष्णोः कुर्य्याच्च मंडनं महत्
तुलसीदलैस्तु यो मर्त्यो हरिपूजां करोति वै ॥४॥
दलेनैकेन लभते कोटियज्ञफलं द्विज
अगम्यागमने चैव यत्पापं समुदाहृतम् ॥५॥
तत्पापं याति विलयं चैकादश्यामुपोषणात्
घृतपूर्णं प्रदीपं यो दद्याद्विष्णुदिने द्विज ॥६॥
अंते विष्णुपुरं याति तमो हत्वा स्वतेजसा
धन्या जनपदास्ते वै धन्यः स च महीपतिः ॥७॥
हरेर्दिने यस्य राज्ये चैकादश्या महोत्सवः
नारायणस्य शयने पार्श्वस्य परिवर्त्तने ॥८॥
विशेषेण प्रबोधिन्या निराहारा भवंति ये
मदंति कं नानयध्वंप्राणिनःपुण्यभागिनः ॥९॥
अहर्निशं पितृपतिः समादिशति दूतकान्
एकादशी जगन्नाथ वल्लभा पुण्यवर्धिनी ॥१०॥
विष्णुर्देहं दोहत्येव तस्यामन्नस्य भक्षणे
तेषां धिग्जीवनं संपत्धिक्सौंदर्यं च वर्तनम् ॥११॥
येऽन्नमश्नंति पापिष्ठाश्चैकादश्यां हि विड्भुजः
एकादश्यां द्विजश्रेष्ठ भुक्तिमाश्रित्य केवलम् ॥१२॥
बहूनि विविधान्येव तिष्ठंति दुरितानि च
अमावास्यां यथा स्त्रीणां संगमे कलुषं महत् ॥१३॥
एकादश्यां तथैवान्नभक्षणे वृजिनं भवेत्
रोगिणश्च तथा खंज काससोदरकुष्ठकाः ॥१४॥
भवंति प्राणिनस्ते वै तस्यामन्नस्य भक्षणे
ग्रामशूकरतां यांति दारिद्र्यं च प्रयांति वै ॥१५॥
राजबद्धा द्विजश्रेष्ठ तस्यामन्नस्य भक्षणे
संसारे यानि पापानि तानि विप्र हरेर्दिने ॥१६॥
भुक्तिमाश्रित्य तिष्ठंति जलभक्षणमाज्ञया
कुर्वतां सर्वपापानि नरकान्निष्कृतिर्भवेत् ॥१७॥
न निष्कृतिर्भवेन्नॄणां भुंजतां च हरेर्दिने
नरा यावंति चान्नानि भुंजते च हरेर्दिने ॥१८॥
प्रत्यन्नं च ब्रह्महत्याकोटिजं वृजिनं भवेत्
पुनर्वच्मि पुनर्वच्मि श्रूयतां श्रूयतां नराः ॥१९॥
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने
गंगादिषु च तीर्थेषु स्नात्वा यत्फलमाप्यते ॥२०॥
चंद्रसूर्योपरागे च चैकादश्यामुपोषितः
अर्चित्वोत्पलमालाभिस्तस्यां च कमलापतिम् ॥२१॥
विधिवत्पारणं कृत्वा न मातुर्गर्भभाजनम्
एकादश्यां हरेर्गेहे करोति मंडनं द्विज ॥२२॥
परमां गतिमासाद्य तिष्ठेद्विष्णुनिकेतने
एकादशीं समासाद्य निराहारा भवंति ये ॥२३॥
तेषां विष्णुपुरे शश्वन्निवासोऽपि न संशयः
तुलसीभक्तिसंलीनं मनो येषां विराजते ॥२४॥
ते यांति परमं विष्णोः स्थानमेव न संशयः
परद्रव्येष्वभिरुचिर्येषां चैव न विद्यते ॥२५॥
संतुष्टमनसो येऽपि तेषां विष्णुपुरं ध्रुवम्
दुर्भिक्षकालमासाद्य प्राणिभ्यो ये नरोत्तमाः ॥२६॥
ददत्यन्नं हरेः सद्म तेषां चैव न संशयः
गवां द्विजानां त्राणाय स्वामिनो योषितस्तथा ॥२७॥
प्राणान्मुंचंति ये मर्त्त्यास्तेषां विष्णुपुरं ध्रुवम्
प्राणिभिर्दशमीविद्धा न चोपोष्या कदाचन ॥२८॥
परिहार्यं द्विजश्रेष्ठ दुर्जनस्यांतिकं यथा
अरुणोदयवेलायां दशमी संगता यदि ॥२९॥
तत्रोपोष्या द्वादशी स्यात्त्रयोदश्यां तु पारणम्
दशमीशेषसंयुक्तो यदि स्यादरुणोदयः ॥३०॥
वैष्णवेन न कर्त्तव्यं तद्दिनैकादशीव्रतम्
चतस्रो घटिकाः प्रातररुणोदय उच्यते ॥३१॥
यतीनां स्नानकालोयं गंगांभः सदृशः स्मृतः
अरुणोदयकाले तु दशमी यदि दृश्यते ॥३२॥
न तत्रैकादशी कार्या धर्मकामार्थनाशिनी
स्वल्पां च दशमीविद्धां त्यजेदेकादशीं बुधः ॥३३॥
सुराबिंदोस्तु संपर्कात्घृतकुंभं त्यजेद्यथा
संपूर्णैकादशी यत्र द्वादश्यां पुनरेव सा ॥३४॥
उत्तरा यतिभिः कार्या पूर्वामुपवसेद्गृही
एकादशीकला यत्र द्वादशीपरतो न चेत् ॥३५॥
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम्
एकादशी विलुप्ता चेत्परतो द्वादशीयुता ॥३६॥
उपोष्या द्वादशी पूर्णा यदीच्छेत्परमां गतिम्
संपूर्णैऽकादशी यत्र प्रभाते पुनरेव सा ॥३७॥
सर्वैरेवोत्तरा कार्या परतो द्वादशी यदि
एकादशीव्रते येषां मनः संलीयते नृणाम् ॥३८॥
तेषां स्वर्गो हि वासोऽथ यांति ते सदनं हरेः
एकादश्याः परं नास्ति परलोकस्य साधनम् ॥३९॥
बहुपापसमायुक्तः करोति हरिवासरम्
सर्वपापविनिर्मुक्तः स याति हरिमंदिरम् ॥४०॥
पतिसहिता या योषित्करोति हरिवासरम्
सुपुत्रा स्वामिसुभगा याति प्रेत्य हरेर्गृहम् ॥४१॥
यो यच्छति हरेरग्रे प्रदीपं भक्तिभावतः
हरेर्द्दिने र्द्विजश्रेष्ठ पुण्यसंख्या न विद्यते ॥४२॥
यांगना भर्तृसहिता कुरुते जागरं हरेः
हरेर्निकेतने तिष्ठेच्चिरं पत्या सह द्विज ॥४३॥
यत्किञ्चिद्धरये वस्तु भक्त्या यच्छति यो द्विज
हरेर्दिने तस्य पुण्यमक्षयं चैव सर्वदा ॥४४॥
पुरासीद्वल्लभो नाम्ना नगरे कांचनाह्वये
धनेन पुष्कलेनापि राजते स धनेश्वरः ॥४५॥
तस्य प्रिया महारूपा नाम्ना हेमप्रभा द्विज
गरीयान्मुखरस्तत्र बाधते च कलेर्गुणः ॥४६॥
सा सदा कलहं कुर्यात्पत्या सह तपोधन
शश्वद्गुरुजनान्कामं भर्त्सनान्नीचभाषया ॥४७॥
पाकपात्रे सदाश्नीयात्गुप्ता सैकांतिकेमला
उच्छिष्टं गुरुजनेभ्यश्च दद्याद्वै प्रतिवासरम् ॥४८॥
जारे सदा स्थितं चित्तमहं साध्वीति सा वदेत्
स्वामिनः कलहैर्ब्रह्मन्मनोद्वेगकरा सदा ॥४९॥
एकदा चागतां दृष्ट्वा चकार भर्त्सनां च ताम्
भर्त्ता तस्याः प्रहारं च सर्वपापयुतां द्विज ॥५०॥
सैव रोषसमायुक्ता गता शून्यगृहे तु वै
सुप्ताऽज्ञाता स्थिता कस्मिन्जलान्नं न चखाद ह ॥५१॥
दैवात्तत्र दिने विष्णोः पार्श्वस्य परिवर्त्तनम्
एकादशीव्रतं विप्र सर्वपापप्रणाशनम् ॥५२॥
ततः प्रभाते रजनी द्वादशी श्रवणान्विता
आगता तत्र सा नारी रोषनिर्भरमानसा ॥५३॥
निराहारौ कृतौ द्वौ च निर्मला सा बभूव ह
रात्रौ च पंचतां याता जयंतीवासरे द्विज ॥५४॥
यमाज्ञया ततो दूता आगतास्तां तथाविधाम्
नेतुं भयंकरास्ते च पाशमुद्गरपाणयः ॥५५॥
बद्ध्वा नेतुं मनश्चक्रे कृतांतसदनं यदा
तदागता विष्णुदूताः शंखचक्रगदाधराः ॥५६॥
छित्त्वा पाशं ततो दिव्ये स्यंदने तां गतैनसम्
ते वै चारोहयामासु निर्मलां भवनं हरेः ॥५७॥
गता तैर्वेष्टिता साथ दुर्ल्लभं निर्जरैः शुभम्
विष्णोर्दिवसमाहात्म्यं कथितं ते द्विजर्षभ ॥५८॥
अनिच्छयापि यः कुर्यात्स याति हरिमंदिरम्
एकादश्यादिने मर्त्यो दीपं दातुं हरेर्गृहे ॥५९॥
गच्छेत्प्रतिपदं सोऽपि चाश्वमेधफलाधिकम्
शृण्वंति च पुराणानि पठंति च हरेर्दिने
प्रत्यक्षरं लभंते ते कपिलादानजं फलम् ॥६०॥
इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखंडे हरिवासरमाहात्म्यकथनं
नाम पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP