ब्रह्मखण्डः - अध्यायः ९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
ततोऽमरगणास्ते च सगंधर्वाः सदानवा
उत्पाट्य मंदरं शैलं चिक्षिपुः पयसां निधौ ॥१॥
ततः सनातनः श्रीमान्दयालुर्जगदीश्वरः
अधारयद्गिरेर्मूलं कूर्मरूपेण पृष्ठतः ॥२॥
अनंतं तत्र संवेष्ट्य ममंथुर्दुग्धसागरम्
एकादश्यां मथ्यमाने चोद्भूतं प्रथमं द्विज ॥३
कालकूटविषं ते तु दृष्ट्वा सर्वे प्रदुद्रुवुः
ततस्तान्विद्रुतान्दृष्ट्वा शंकरश्चोक्तवानिदम् ॥४॥
भोभोऽमरगणा यूयं विषं कुरुतमादरम्
वारयिष्याम्यहं तूर्णं कालकूटं महाविषम् ॥५॥
इत्युक्त्वा पार्वतीनाथो ध्यायन्नारायणं हृदि
महामंत्रं समुच्चार्य विषमादद्भयंकरम् ॥६॥
महामंत्रप्रभावेण विषं जीर्णं गतं महत्
अच्युतानंतगोविंद इति नामत्रयं हरेः ॥७॥
योजपेत्प्रयतो भक्त्या प्रणवाद्यं नमोंऽतिकम्
विषभोगाग्निजं तस्य नास्ति मृत्योर्भयं तथा ॥८॥
ततो हृष्टमना देवा ममंथुः क्षीरसागरम्
ततोऽलक्ष्मीः समुत्पन्ना कालास्या रक्तलोचना ॥९॥
रूक्षपिंगलकेशा च जरतीं बिभ्रती तनुम्
सा च ज्येष्ठाब्रवीद्देवान्किंकर्तव्यं मयेति वै ॥१०॥
देवास्तथाब्रुवंस्तां च देवीं दुःखस्यभाजनम्
येषां नॄणां गृहे देवी कलहः संप्रवर्तते ॥११॥
तत्र स्थानं प्रयच्छामो वस ज्येष्ठे शुभान्विता
निष्ठुरं वचनं ये च वदंति येऽनृतं नराः ॥१२॥
संध्यायां ये हि चाश्नंति दुःखदा तिष्ठ तद्गृहे
कपालकेशभस्मास्थि तुषांगाराणि यत्र तु ॥१३॥
स्थानं ज्येष्ठे तत्र तव भविष्यति न संशयः
अकृत्वा पादयोर्धौतं ये चाश्नंति नराधमाः ॥१४॥
तद्गृहे सर्वदा तिष्ठ दुःखदारिद्रदायिनी
वालुकालवणांगारैः कुर्वंति दंतधावनम् ॥१५॥
तेषां गेहे सदा तिष्ठ दुःखदा कलिना सह
छत्राकं श्रीफलं शिष्टं ये खादंति नराधमाः ॥१६॥
गेहे तेषां तव स्थानं ज्येष्ठे कलुषदायिनि
तिलपिष्टमलाबुं ये गृंजनं पोतिकादलम् ॥१७॥
कलं बुकं पलांडुं ये चाश्नंति पापबुद्धयः
तेषां गृहे तव स्थानं भविष्यति न संशयः ॥१८॥
गुरु देवातिथीनां च यज्ञदानविवर्जितम्
यत्रवेदध्वनिर्नास्ति तत्र तिष्ठ सदाऽशुभे ॥१९॥
दंपत्योः कलहो यत्र पितृदेवार्चनं न वै
दुरोदररता यत्र तत्र तिष्ठ सदाशुभे ॥२०॥
परदाररता यत्र परद्रव्यापहारिणः
विप्रसज्जनवृद्धानां यत्र पूजा न विद्यते
तत्र स्थाने सदा तिष्ठ पापदारिद्र्यदायिनी ॥२१॥
इत्यादिश्य सुरा ज्येष्ठां सर्वेषां कलिवल्लभाम्
क्षीराब्धेर्मथनं चक्रुः पुनस्ते सुसमाहिताः ॥२२॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे समुद्रमथनं
नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP