ब्रह्मखण्डः - अध्यायः २४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शौनक उवाच
विदुषांवर तत्त्वज्ञ कथयस्व महामते
इदानीं मम दानानां माहात्म्यं क्रमतो मुने ॥१॥
सूत उवाच
क्षितिदानं मुनिश्रेष्ठ दानानामुत्तमं मतम्
येन कृतं वै तद्दानं सर्वदानफलं मतम् ॥२॥
क्षितिं ससस्यां यो दद्याद्ब्राह्मणाय द्विजोत्तम
विष्णुलोके सुखं भुंक्ते यावदिंद्राश्चतुर्दश ॥३॥
पृथिव्यां जन्म चासाद्य सार्वभौमस्ततो नृपः
महीं सर्वां चिरं भुक्त्वा व्रजेद्वै श्रीहरेर्गृहम् ॥४॥
गोचर्ममात्रां भूमिं यः प्रयच्छति द्विजातये
स गच्छति हरेर्गेहं सर्वपापविवर्जितः ॥५॥
शतं गावो वृषश्चैको यत्र तिष्ठंत्ययंत्रिताः
गोचर्ममात्रां तां भूमिं प्रवदंति महर्षयः ॥६॥
भूमिनेता भूमिदाता द्वौ चापि स्वर्गगामिनौ
ग्राह्या भूमिर्द्विजैः प्राज्ञैस्त्यक्त्वा दानशतान्यपि ॥७॥
अज्ञानी भूसुरो यस्तु त्यजेद्भूमिं विमोहितः
प्रतिजन्मन्यसौ विप्रो भवेच्चात्यंत दुःखभाक् ॥८॥
अन्यतो यः समासाद्य दद्याद्भूमिं द्विजातये
तस्मै विप्र जगन्नाथो ददाति परमं पदम् ॥९॥
स्वदत्तां परदत्तां च मेदिनीं यो हरेद्द्विज
युक्तः कोटिकुलैर्याति नरकं चातिदारुणम् ॥१०॥
हरेद्यो वै महीं विप्र देवब्राह्मणयोरपि
न दृष्टा निष्कृतिस्तस्य कोटिकल्पशतैर्मुने ॥११॥
भूमिं यो परदत्तां च रक्षति क्ष्मापतिर्द्विज
पुण्यं कोटिगुणं स्याद्वै तस्य दानं जनादपि ॥१२॥
सप्तद्वीपां महीं दत्त्वा यत्पुण्यं प्राप्यते द्विज
तत्पुण्यं प्राप्नुयान्मर्त्यो धेनुं यच्छन्द्विजातये ॥१३॥
ददाति वृषभं यस्तु दरिद्राय कुटुंबिने
सर्वपापविनिर्मुक्तो शिवलोकं स गच्छति ॥१४॥
तिलप्रमाणं स्वर्णं यो ब्राह्मणाय प्रयच्छति
हरेर्निकेतनं याति युक्तः कोटिकुलैरपि ॥१५॥
यो दद्याद्रजतं विप्र साधवे भूसुराय वै
प्राप्नोति चंद्रलोकं च पिबेत्तत्रामृतं सदा ॥१६॥
प्रवालं मौक्तिकं चैव हीरकं च मणिं तथा
यो ददाति द्विजश्रेष्ठ स्वर्गलोकं स गच्छति ॥१७॥
तुलापुरुषदानेन यत्पुण्यं लभते जनः
शालग्रामशिलां दत्त्वा तस्मात्कोटिगुणं लभेत् ॥१८॥
सप्तद्वीपां क्षितिं दत्वा सशैलवनकाननाम्
यत्पुण्यं लभते तद्वै शालग्रामशिलाप्रदः ॥१९॥
शालग्रामशिलां यो वै दद्याद्भूमिसुराय च
तेन विप्र प्रदत्तानि भुवनानि चतुर्दश ॥२०॥
तुलापुरुषदानं यः करोति द्विजपुंगव
जनन्याश्चोदरे तस्य पुनर्जन्म न विद्यते ॥२१॥
सालंकारां द्विजश्रेष्ठ कन्यां यच्छति यो नरः
स गच्छेद्ब्रह्मसदनं पुनर्जन्म न विद्यते ॥२२॥
कन्याविक्रयिणो नास्ति नरकान्निष्कृतिः पुनः
कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः ॥२३॥
उपानहौ वातपत्रं यो ददाति द्विजातये
प्रेत्य चेंद्रपुरं गत्वा वसेत्कल्पचतुष्टयम् ॥२४॥
वस्त्रं यच्छति यो दिव्यं साधवे वै द्विजायते
स्वर्गे दिव्यांबरधरश्चिरं तिष्ठेद्द्विजोत्तम ॥२५॥
धेनुं पुरातनीं यच्छेद्वस्त्रं च जरितं द्विज
नूत्नां रजोवतीं कन्यां स गच्छेन्निरयं तथा ॥२६॥
कन्याविक्रयिणो ब्रह्मन्न पश्येल्लपनं बुधः
दृष्ट्वा चाज्ञानतो वापि कुर्य्यान्मार्तंड दर्शनम् ॥२७॥
फलदाता नरो गच्छेत्त्रिदिवं च द्विजोत्तम
भुंक्ते कल्पसहस्राणि फलं तत्रामृतोपमम् ॥२८॥
शाकं यच्छति यो मर्त्यो शिवस्यभवनं द्विज
याति कल्पद्वयं भुंक्ते दुर्ल्लभं पायसं सुरैः ॥२९॥
घृतदो दधिदश्चैव तक्रदो दुग्धदस्तथा
विष्णोर्निकेतनं गत्वा सुधापानं करोति सः ॥३०॥
गंधदः पुष्पदश्चैव मर्त्यो याति सुरालयम्
तिष्ठेद्युगसहस्राणि गंधपुष्पविभूषितः ॥३१॥
शय्यादानं दानसारं ब्राह्मणाय ददाति यः
स याति ब्रह्मसदनं पर्य्यंके शेरते चिरम् ॥३२॥
पीठदाता दीपदाता सर्वदुष्कृतवर्जितः
स्वर्गे सिंहासने तिष्ठेज्ज्वलद्दीपावलीवृतः ॥३३॥
तांबूलं यो नरो दद्याद्भूमिं भुंक्तेऽखिलां सुखम्
स्वर्गे देवांगनाक्रोडे सुप्तस्तांबूलमत्ति वै ॥३४॥
विद्यादानं दानवरं करोति यो नरोत्तमः
प्रेत्य स सन्निधिं विष्णोस्तिष्ठेद्युगशतत्रयम् ॥३५॥
प्राप्य ज्ञानं ततस्तत्र दुर्ल्लभं वै द्विजर्षभ
दुर्ल्लभं मोक्षमाप्नोति श्रीहरेः कृपया द्विज ॥३६॥
अनाथं दुःखितं विप्रं पाठयेद्वै नरोत्तमः
श्रीहरेर्भवनं याति पुनर्जन्मविवर्जितः ॥३७॥
यो नरः पुस्तकं दद्याद्भक्तिश्रद्धासमन्वितः
प्रतिवर्णं लभेत्पुण्यं कपिलाकोटिदानजम् ॥३८॥
मधुदो गुडदश्चैव मर्त्यो यातीक्षुसागरम्
लवणप्रदो नरो याति वारुणं लोकमेव च ॥३९॥
सर्वेषामेव दानानामन्नं वारि द्विजोत्तम
तत्त्वज्ञैर्मुनिभिः सर्वैः प्रवरं वै प्रकीर्त्तितम् ॥४०॥
अन्नं वारि द्विजश्रेष्ठ येन दत्तं महीतले
तेन दत्तानि दानानि सर्वाणि च द्विजर्षभ ॥४१॥
अन्नदो यो नरो विप्र प्राणदश्च प्रकीर्त्तितः
तस्मात्समस्तदानानामन्नदो लभते फलम् ॥४२॥
यथाचान्नं तथा वारि द्वे तुल्ये च प्रकीर्त्तिते
वारिणा च विना चान्नं सिद्धं न स्याद्द्विजोत्तम ॥४३॥
क्षुधा तृषा द्विज व्याघ्र द्वे च तुल्ये प्रकीर्त्तिते
अतश्चान्नं च तोयं च श्रेष्ठं प्रोक्तं बुधैरपि ॥४४॥
अन्नदानं क्षितौ ब्रह्मन्ये कुर्वंति नरोत्तमाः
सर्वपापविनिर्मुक्ता गच्छंति हरिमंदिरम् ॥४५॥
यावंत्यन्नानि भो विप्र यच्छति क्षितिमंडले
ब्रह्महत्याश्च तावंत्यो नश्यंत्येव तपोधन ॥४६॥
यच्छतां चान्नदानानि शरीराणि च पातकम्
गात्राणि गृह्णतां त्यक्त्वा सहसा यांति शौनक ॥४७॥
अतः पापिष्ठ चान्नानि न गृह्णंति मनीषिणः
गृह्णंति मोहाद्ये मूढा भवंति पापभागिनः ॥४८॥
कुर्याद्भूमिष्ठमुदकं चैकं भो द्विजसत्तम
सर्वपापैर्विनिर्मुक्तो व्रजेत्स हरिमंदिरम् ॥४९॥
प्रयत्नेन द्विजश्रेष्ठ कर्त्तव्यो धनसंचयः
संचितं च धनं ब्रह्मन्दानकर्मणि विक्षिपेत् ॥५०॥
रणंति ये च कार्पण्याद्धनं ते चातिदुःखिनः
अंते सर्वधनं त्यक्वा निःस्वा गच्छंति भो मुने ॥५१॥
मानवा ये सदा दानं दत्त्वा दत्त्वा दरिद्रति
दरिद्रास्तेन विज्ञेया नरलोके महेश्वराः ॥५२॥
परलोके द्विजव्याघ्र साधुसंयमवर्जिते
निर्दये बंधुहीने च न दत्तं नोपतिष्ठते ॥५३॥
स्थिते धने नरो यो वै नाश्नाति न ददाति सः
दरिद्र इव विज्ञेयः प्रेत्य निश्वासमुत्सृजेत् ॥५४॥
तपसोऽपि वरं दानं प्रोक्तं च तत्त्वदर्शिभिः
अतो यत्नाद्द्विजश्रेष्ठ दानकर्म समाचरेत् ॥५५॥
दाता दानं न दद्याद्वै समुत्सृज्य द्विजातये
स याति निरयं घोरं सर्वजंतुभयावहम् ॥५६॥
दानं दाता प्रतिग्राही न स्मरेच्च न याचते
निरये चोभयोर्वासो यावच्चंद्र दिवाकरौ ॥५७॥
ब्रह्महत्यादि पापानि यानि वै द्विजसत्तम
तानि दानेन हन्यंते तस्माद्दानं समाचरेत् ॥५८॥
इति श्रीपाद्मेमहापुराणे ब्रह्मखंडे सूतशौनकसंवादे
चतुर्विंशतितमोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP