ब्रह्मखण्डः - अध्यायः १८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शौनक उवाच
अगम्यागमनं सूत कुर्याद्यो वै विमोहितः
तस्य शुद्धिर्भवेत्केन कथयस्व समूलतः ॥१॥
सूत उवाच
अभिगच्छति चांडालीं श्वपाकीं यो द्विजोत्तमः
उपवासत्रयं कुर्यात्प्राजापत्यं चरेत्ततः ॥२॥
सशिखं वपनं चैव दद्याद्गोद्वयमेव च
यथार्थदक्षिणां दत्वा शुद्धिमाप्नोति स द्विजः ॥३॥
क्षत्त्रियो वापि चांडालीं वैश्यो वा यदि गच्छति
प्राजापत्यं सकृच्छ्रं च दद्याद्गोमिथुनद्वयम् ॥४॥
अनुगच्छति शूद्रो हि श्वपाकीं च तपोधन
चतुर्गोमिथुनं दद्यात्प्राजापत्यं व्रतं चरेत् ॥५॥
मातरं यदि वा गच्छेद्भगिनीं स्वसुतामपि
वधूं च मोहितो गच्छंस्त्रीणि कृच्छ्राण्यथाचरेत् ॥६॥
चांद्रायणत्रयं कृत्वा दद्याद्गोमिथुनत्रयम्
सशिखं वपनं कृत्वा पंचगव्यं पिबेत्ततः ॥७॥
हुते ह्यग्नौ तथाप्यत्र शुद्ध्यत्येवं तपोधन
पितृदारान्द्विजश्रेष्ठ मातुश्च भगिनीं तथा ॥८॥
गुरुपत्नीं मातुलानीं भ्रातुर्भार्यां स्वगोत्रजाम्
यदि गच्छति मोहेन प्राजापत्यद्वयं चरेत् ॥९॥
चांद्रायणत्रयं ब्रह्मन्पंचगोमिथुनानि च
विप्रेभ्यो दक्षिणां दद्याच्छुध्यते नात्र संशयः ॥१०॥
गां च गच्छति यो मूढ उपवासत्रयं चरेत्
धेनुं दत्त्वा तथा चान्नं शुद्ध्यत्यत्र न संशयः ॥११॥
वेश्यां खरीं शूकरीं च कपिं तुं महिषीं द्विज
आकंठतः समाक्षिप्य गोमयोदककर्द्दमे ॥१२॥
तत्र तिष्ठेन्निराहारो त्रिरात्रेणैव शुद्ध्यति
सशिखं वपनं कृत्वा त्रिरात्रमुपवासयेत् ॥१३॥
एकरात्रं जले स्थित्वा शुद्ध्यत्येव न संशयः
ब्राह्मणीं तु यदा गच्छेत्यो नरः काममोहितः ॥१४॥
प्राजापत्यत्रयं कुर्य्याच्चांद्रायणत्रयं तथा
गोत्रयं तु तथा दद्याच्छुद्ध्यत्येव तपोधन ॥१५॥
ब्राह्मणी पंचगव्यं तु पंचरात्रं पिबेद्द्विज
गोद्वयं दक्षिणां दद्याच्छुध्यत्यत्र न संशयः ॥१६॥
परांगनां यदागच्छेत्कृच्छ्रं सांतपनं चरेत्
यथार्गला तथा योषित्तस्मात्तां परिवर्जयेत् ॥१७॥
वर्णबाह्यां तथा नीचामनुगच्छेत्सकृन्नरः
प्राजापत्यं चरेत्कृच्छ्रं शुद्ध्यत्येव न संशयः ॥१८॥
अंगारसदृशी योषित्सर्पिः कुंभसमः पुमान्
तस्याः परिसरे ब्रह्मन्न स्थातव्यं कदाचन ॥१९॥
जारेण जनयेद्गर्भं या च नारी कुलांतका
त्याज्या सा सर्वथा ब्रंह्मस्तत्र दोषो न विद्यते ॥२०॥
या च नारी गृहाद्गच्छेत्त्यक्त्वा बंधून्स्वकानपि
नष्टा सा च कुलभ्रष्टा न तस्याः संगमः पुनः ॥२१॥
या च नारी यदा गच्छेन्मोहिता परपूरुषम्
प्राजापत्यं चरेत्कृच्छ्रं पंचगव्यं पिबेत्ततः ॥२२॥
गोद्वयं तु ततो दद्याच्छुध्यत्येव न संशयः
ब्राह्मणी बालिशा ब्रह्मन्मोहिता परपूरुषम् ॥२३॥
यदा गच्छेत्तदा त्याज्या जनैर्दोषो न विद्यते
यो गच्छेद्ब्राह्मणीं विप्र भूसुरः काममोहितः
गो तिलांश्च तदा दद्याच्छुद्ध्यत्यत्र न संशयः ॥२४॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे अष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP