संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः २

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच ॥
गंगातीरे सुप्रसिद्धा काशी खलु विमुक्तिदा ॥
सा हि लिंगमयी ज्ञेया शिववासस्थली स्मृता ॥१॥
लिंगं तत्रैव मुख्यं च सम्प्रोक्तमविमुक्तकम् ॥
कृत्तिवासेश्वरः साक्षात्तत्तुल्यो वृद्धबालकः ॥२॥
तिलभाण्डेश्वरश्चैव दशाश्वमेध एव च ॥
गंगा सागरसंयोगे संगमेश इति स्मृतः ॥३॥
भूतेश्वरो यः संप्रोक्तो भक्तसर्वार्थदः सदा ॥
नारीश्वर इति ख्यातः कौशिक्याः स समीपगः ॥४॥
वर्तते गण्डकीतीरे बटुकेश्वर एव सः ॥
पूरेश्वर इति ख्यातः फल्गुतीरे सुखप्रदः ॥५॥
सिद्धनाथेश्वरश्चैव दर्शनात्सिद्धिदो नृणाम् ॥
दूरेश्वर इति ख्यातः पत्तने चोत्तरे तथा ॥६॥
शृंगेश्वरश्च नाम्ना वै वैद्यनाथस्तथैव च ॥
जप्येश्वरस्तथा ख्यातो यो दधी चिरणस्थले ॥७॥
गोपेश्वरः समाख्यातः रंगेश्वर इति स्मृतः ॥
वामेश्वरश्च नागेशः काजेशो विमलेश्वरः ॥८॥
व्यासेश्वरश्च विख्यातः सुकेशश्च तथैव हि ॥
भाण्डेश्वराश्च विख्यातो हुंकारेशस्तथैव च ॥९॥
सुरोचनश्च विख्यातो भूतेश्वर इति स्वयम् ॥
संगमेशस्तथा प्रोक्तो महापातकनाशनः ॥१०॥
ततश्च तप्तकातीरे कुमारेश्वर एव च ॥
सिद्धेश्वरश्च विख्यातः सेनेशश्च तथा स्मृतः ॥
रामेश्वर इति प्रोक्तः कुंभेशश्च परो मतः ॥
नन्दीश्वरश्च पुंजेशः पूर्णायां पूर्णकस्तथा ॥१२॥
ब्रह्मेश्वरः प्रयोगे च ब्रह्मणा स्थापितः पुरा ॥
दशाश्वमेधतीर्थे हि चतुर्वर्गफलप्रदः ॥१३॥
तथा सोमेश्वरस्तत्र सर्ब्वापद्विनिवारकः ॥
भारद्वाजेश्वरश्चैव ब्रह्मवर्चःप्रवर्द्धकः ॥१४॥
शूलटंकेश्वरः साक्षात्कामनाप्रद ईरितः ॥
माधवेशश्च तत्रैव भक्तरक्षाविधायकः ॥१५॥
नागेशाख्यः प्रसिद्धो हि साकेतनगरे द्विजा ॥
सूर्य्यवंशोद्भवानां च विशेषेण सुखप्रदः ॥१६॥
पुरुषोत्तमपुर्यां तु भुवनेशस्तु सिद्धिदः ॥
लोकेशश्च महालिंगः सर्वानन्दप्रदायकः ॥१७॥
कामेश्वरः शंभुलिंगो गंगेशः परशुद्धिकृत् ॥
शक्रेश्वरः शुक्रसिद्धो लोकानां हितकाम्यया ॥१८॥
तथा वटेश्वरः ख्यातः सर्वकामफलप्रदः ॥
सिन्धुतीरे कपालेशो वक्त्रेशः सर्वपापहा ॥१९॥
धौतपापेश्वरः साक्षादंशेन परमेश्वर. ॥
भीमेश्वर इति प्रोक्तः सूर्येश्वर इति स्मृतः ॥२०॥
नन्देश्वरश्च विज्ञेयो ज्ञानदो लोकपूजितः ॥
नाकेश्वरो महापुण्यस्तथा रामेश्वरः स्मृतः ॥२१॥
विमलेश्वरनामा वै कंटकेश्वर एव च ॥
पूर्णसागरसंयोगे धर्तुकेशस्तथैव च ॥२२॥
चन्द्रेश्वरश्च विज्ञेयश्चन्द्रकान्तिफलप्रदः ॥
सर्वकाम प्रदश्चैव सिद्धेश्वर इति स्मृतः ॥२३॥
बिल्वेश्वरश्च विख्यातश्चान्धकेशस्तथैव च ॥
यत्र वा ह्यन्धको दैत्यः शंकरेण हतः पुरा ॥२४॥
अयं स्वरूपमंशेन धृत्वा शंभुः पुनः स्थितः ॥
शरणेश्वरविख्यातो लोकानां सुखदः सदा ॥२५॥
कर्दमेशः परः प्रोक्त कोटीशश्चार्बुदाचले ॥
अचलेशश्च विख्यातो लोकानां सुखदः सदा ॥२६॥
नागेश्वरस्तु कौशिक्यास्तीरे तिष्ठति नित्यशः ॥
अनन्तेश्वरसंज्ञश्च कल्याणशुभभाजनः ॥२७॥
योगेश्वरश्च विख्यातो वैद्यनाथेश्वरस्तथा ॥
कोटीश्वरश्च विज्ञेयः सप्तेश्वर इति स्मृतः ॥२८॥
भद्रेश्वरश्च विख्यातो भद्रनामा हरः स्वयम् ॥
चण्डीश्वरस्तथा प्रोक्तः संगमेश्वर एव च ॥२९॥
पूर्वस्यां दिशि जातानि शिवलिंगानि यानि च ॥
सामान्यान्यपि चान्यानि तानीह कथितानि ते ॥३०॥
दक्षिणस्यां दिशि तथा शिवलिंगानि यानि च ॥
संजातानि मुनिश्रेष्ठ तानि ते कथयाम्यहम् ॥३१॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवलिंगमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP