संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः ३५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच ॥
श्रूयतामृषयः श्रेष्ठाः कथयामि यथा श्रुतम् ॥
विष्णुना प्रार्थितो येन संतुष्टः परमेश्वरः ॥
तदाहं कथयाम्यद्य पुण्यं नाम सहस्रकम् ॥१॥
श्रीविष्णुरुवाच ॥
शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः ॥
अर्थिगम्यः सदाचारः शर्वः शंभुर्महेश्वरः ॥२॥
चंद्रापीडश्चंद्रमौलिर्विश्वं विश्वंभरेश्वरः ॥
वेदांतसारसंदोहः कपाली नीललोहितः ॥३॥
ध्यानाधारोऽपरिच्छेद्यो गौरीभर्त्ता गणेश्वरः ॥
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गस्वर्गसाधनः ॥४॥
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥
वामदेवो महादेवः पटुः परिवृढो दृढः ॥५॥
विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः ॥
सर्वप्रमाणसंवादी वृषाङ्को वृषवाहनः ॥६॥
ईशः पिनाकी खट्वांगी चित्रवेषश्चिरंतनः ॥
तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः ॥७॥
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ॥
उन्नध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः ॥८॥
दिव्यायुधः स्कंदगुरुः परमेष्ठीः परात्परः ॥
अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥९॥
कुबेरबंधुः श्रीकंठो लोकवर्णोत्तमो मृदुः ॥
समाधिवेद्यः कोदंडी नीलकंठः परस्वधीः ॥१०॥
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ॥
धर्मधाम क्षमाक्षेत्रं भगवान्भगनेत्रभित् ॥११॥
उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परंतपः ॥
दाता दयाकरो दक्षः कर्मंदीः कामशासनः ॥१२॥
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ॥
लोककर्त्ता मृगपतिर्महाकर्त्ता महौषधिः ॥१३॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥
नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी ॥१४॥
सोमपोऽमृतपः सौम्यो महातेजा महाद्युतिः ॥
तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः ॥१५॥
अजातशत्रुरालोकः संभाव्यो हव्यवाहनः ॥
लोककरो वेदकरः सूत्रकारः सनातनः ॥१६॥
महर्षिकपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ॥
पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत्सुधीः ॥१७॥
धातृधामा धामकरः सर्वगः सर्वगोचरः ॥
ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारः प्रियः कविः ॥१८॥
शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ॥
गंगाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः ॥१९॥
विजितात्मा विधेयात्मा भूतवाहनसारथिः ॥
सगणो गणकायश्च सुकीर्तिच्छिन्नसंशयः ॥२०॥
कामदेवः कामपालो भस्मोद्धूलितविग्रहः ॥
भस्मप्रियो भस्मशायी कामी कांतः कृतागमः ॥२१॥
समावर्तोऽनिवृत्तात्मा धर्मपुंजः सदाशिवः ॥
अकल्मषश्च पुण्यात्मा चतुर्बाहुर्दुरासदः ॥२२॥
दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ॥
अध्यात्मयोगनिलयः सुतंतुस्तंतुवर्धनः ॥२३॥
शुभांगो लोकसारंगो जगदीशो जनार्दनः ॥
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥२४॥
असाध्यः साधुसाध्यश्च भृत्यमर्कटरूपधृक् ॥
हिरण्यरेताः पौराणो रिपुजीवहरो बली ॥२५॥
महाह्रदो महागर्तस्सिद्धोवृंदारवंदितः ॥
व्याघ्रचर्मांबरो व्याली महाभूतो महानिधिः ॥२६॥
अमृतोऽमृवपुः श्रीमान्पाञ्चजन्यः प्रभंजनः ॥
पंचविंशतितत्त्वस्थः पारिजातः परात्परः ॥२७॥
सुलभस्सुव्रतश्शूरो वाङ्मयैकनिधिर्निधिः ॥
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥२८॥
आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः ॥
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥२९॥
धनुर्धरो धनुर्वेदो गुणः शशिगुणाकरः ॥
सत्यस्सत्यपरोऽदीनो धर्मो गोधर्मशासनः ॥३०॥
अनंतदृष्टिरानंदो दंडो दमयिता दमः ॥
अभिचार्य्यो महामायो विश्वकर्म विशारदः ॥३१॥
वीतरागो विनीतात्मा तपस्वीभूतभावनः ॥
उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः ॥३२॥
कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ॥
तरस्वी तारको धीमान्प्रधानः प्रभुरव्ययः ॥३३॥
लोकपालोंऽतर्हितात्मा कल्पादिः कमलेक्षणः ॥
वेदशास्त्रार्थतत्त्वज्ञोऽनियमो नियताश्रयः ॥३४॥
चंद्रः सूर्यः शनिः केतुर्वरांगो विद्रुमच्छविः ॥
भक्तिवश्यः परं ब्रह्म मृगबाणापर्णोऽनघः ॥३५॥
अद्रिरद्र्यालयः कांतः परमात्मा जगद्गुरुः ॥
सर्वकर्मालयस्तुष्टो मंगल्यो मंगलावृतः ॥३६॥
महातपा दीर्घतपाः स्थविष्ठ स्थविरो ध्रुवः ॥
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥३७॥
संवत्सरकरो मंत्रः प्रत्ययः सर्वतापनः ॥
अजः सर्वेश्वरस्सिद्धो महातेजा महाबलः ॥३८॥
योगी योग्यो महारेता सिद्धिः सर्वादिरग्रहः ॥
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥३९॥
सुकीर्ति शोभनस्स्रग्वी वेदांगो वेदविन्मुनिः ॥
भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः ॥४०॥
अमृतश्शाश्वतश्शांतो बाणहस्तः प्रतापवान् ॥
कमंडलुधरो धन्वी ह्यवाङ्मनसगोचरः ॥४१॥
अतींद्रियो महामायस्सर्ववासश्चतुष्पथः ॥
कालयोगी महानादो महोत्साहो महाबलः ॥४२॥
महाबुद्धिर्महावीर्यो भूतचारी पुरं दरः ॥
निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥४३॥
अनिर्देश्यवपुः श्रीमान्सर्वाचार्यमनोगतिः ॥
बहुश्रुतिर्महामायो नियतात्मा ध्रुवोऽध्रुवः ॥४४॥
तेजस्तेजो द्युतिधरो जनकः सर्वशासकः ॥
नृत्यप्रियो नृत्यनित्यः प्रकाशात्मा प्रकाशकः ॥४५॥
स्पष्टाक्षरो बुधो मंत्रः समानः सारसंप्लवः ॥
युगादिकृद्युगावर्तो गंभीरो वृषवाहनः ॥४६॥
इष्टो विशिष्टः शिष्टेष्टः सुलभः सारशो धनः ॥
तीर्थरूपस्तीर्थनामा तीर्थादृश्यस्तु तीर्थदः ॥४७॥
अपांनिधिरधिष्ठानं विजयो जयकालवित् ॥
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥४८॥
विमोचनस्सुरगणो विद्येशो बिंदुसंश्रयः ॥
वातरूपोऽमलोन्मायी विकर्ता गहनो गुहः ॥४९॥
करणं कारणं कर्ता सर्वबंधविमोचनः ॥
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ॥५०॥
गुरुदो ललितोऽभेदो भावात्मात्मनि संस्थितः ॥
वीरेश्वरो वीरभद्रो वीरासनविधिर्गुरुः ॥५१॥
वीरचूडामणिर्वेत्ता चिदानंदो नदीधरः ॥
आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ॥५२॥
बालखिल्यो महावीरस्तिग्मांशुर्बधिरः खगः ॥
अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ॥५३॥
मघवान्कौशिको गोमान्विरामः सर्वसाधनः ॥
ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥५४॥
अमोघदंडी मध्यस्थो हिरण्यो ब्रह्मवर्चसः ॥
परमार्थः परोमायी शंबरो व्याघ्रलोचनः ॥९५॥
रुचिर्बहुरुचिर्वेद्यो वाचस्पतिरहस्पतिः ॥
रविर्विरोचनः स्कंदः शास्ता वैवस्वतो यमः ॥५६॥
युक्तिरुन्नतकीर्तिश्च सानुरागः पुरंजयः ॥
कैलासाधिपतिः कांतः सविता रविलोचनः ॥५७॥
विश्वोत्तमो वीतभयो विश्वभर्त्ताऽनिवारितः ॥
नित्यो नियतकल्याणः पुण्यश्रवणकीर्त्तनः ॥५८॥
दूरश्रवो विश्वसहो ध्येयो दुःस्वप्ननाशनः ॥
उत्तारणो दुष्कृतिहा विज्ञेयो दुःसहोऽभवः ॥५९॥
अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ॥
विश्वगोप्ता विश्वकर्त्ता सुवीरो रुचिरांगदः ॥६०॥
जननो जनजन्मादिः प्रीतिमान्नीतिमान्ध्रुवः ॥
वशिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ॥६१॥
प्रणवः सत्पथाचारो महाकोशो महाधनः ॥
जन्माधिपो महा देवः सकलागमपारगः ॥६२॥
तत्त्वं तत्त्वविदेकात्मा विभुर्विष्णुर्विभूषणः ॥
ऋषिर्ब्राह्मण ऐश्वर्यजन्ममृत्युजरातिगः ॥६३॥
पंचयज्ञसमुत्पत्तिर्विश्वेशो विमलोदयः ॥
आत्मयोनिरनाद्यंतो वत्सलो भक्तलोकधृक् ॥६४॥
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ॥
शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ॥६५॥
अनेमिरिष्टनेमिश्च मुकुन्दो विगतज्वरः ॥
स्वयंज्योतिर्महाज्योतिस्तनुज्योतिरचंचलः ॥६६॥
पिंगलः कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः ॥
ज्ञानस्कंदो महानीतिर्विश्वोत्पत्तिरुपप्लवः ॥६७॥
भगो विवस्वानादित्यो गतपारो बृहस्पतिः ॥
कल्याणगुणनामा च पापहा पुण्यदर्शनः ॥६८॥
उदारकीर्तिरुद्योगी सद्योगी सदसत्त्रपः ॥
नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ॥६९॥
पवित्रः पापहारी च मणिपूरो नभोगतिः ॥
हृत्पुंडरीकमासीनः शक्रः शांतो वृषाकपिः ॥७०॥
उष्णो गृहपतिः कृष्णः समर्थोऽनर्थनाशनः ॥
अधर्मशत्रुरज्ञेयः पुरुहूतः पुरुश्रुतः ॥७१॥
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ॥
जगद्धितैषी सुगतः कुमारः कुशलागमः ॥७२॥
हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः ॥
आरोग्यो नमनाध्यक्षो विश्वामित्रो धनेश्वरः ॥७३॥
ब्रह्मज्योतिर्वसुधामा महाज्योतिरनुत्तमः ॥
मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥७४॥
पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ॥
निरावरणनिर्वारो वैरंच्यो विष्टरश्रवाः ॥७५॥
आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः ॥
लोकवीराग्रणीर्वीरश्चण्डः सत्यपराक्रमः ॥७६॥
व्यालकल्पो महाकल्पः कल्पवृक्षः कलाधरः ॥
अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोन्नतः ॥७७॥
आयुः शब्दपतिर्वाग्मी प्लवनश्शिखिसारथिः ॥
असंसृष्टोऽतिथिश्शत्रुः प्रमाथी पादपासनः ॥७८॥
वसुश्रवा कव्यवाहः प्रतप्तो विश्वभोजनः ॥
जप्यो जरादिशमनो लोहितश्च तनूनपात् ॥७९॥
पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ॥
निदाघस्तपनो मेघभक्षः परपुरंजयः ॥८०॥
सुखानिलस्सुनिष्पन्नस्सुरभिश्शिशिरात्मकः ॥
वसंतो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥८१॥
अंगिरा गुरुरात्रेयो विमलो विश्वपावनः ॥
पावनः पुरजिच्छक्रस्त्रैविद्यो नववारण ॥८२॥
मनोबुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ॥
जमदग्निर्बलनिधिर्विगालो विश्वगालवः ॥८३॥
अघोरोऽनुत्तरो यज्ञः श्रेयो निःश्रेयसप्रदः ॥
शैलो गगनकुंदाभो दानवारिररिंदमः ॥८४॥
चामुण्डो जनकश्चारुर्निश्शल्यो लोकशल्यधृक् ॥
चतुर्वेदश्चतुर्भावश्चतुरश्चतुर प्रियः ॥८५॥
आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ॥
बहुरूपो महारूपस्सर्वरूपश्चराचरः ॥८६॥
न्यायनिर्मायको नेयो न्यायगम्यो निरंजनः ॥
सहस्रमूर्द्धा देवेंद्रस्सर्वशस्त्रप्रभंजनः ॥८७॥
मुंडी विरूपो विकृतो दंडी नादी गुणोत्तमः ॥
पिंगलाक्षो हि बह्वयो नीलग्रीवो निरामयः ॥८८॥
सहस्रबाहुस्सर्वेशश्शरण्यस्सर्वलोकधृक् ॥
पद्मासनः परं ज्योतिः पारम्पर्य्यफलप्रदः ॥८९॥
पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ॥
परावरज्ञो वरदो वरेण्यश्च महास्वनः ॥९०॥
देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥
देवासुरमहा मित्रो देवासुरमहेश्वरः ॥९१॥
देवासुरेश्वरो दिव्यो देवासुरमहाश्रयाः ॥
देवदेवोऽनयोऽचिंत्यो देवतात्मात्मसंभवः ॥९२॥
सद्यो महासुरव्याधो देवसिंहो दिवाकरः ॥
विबुधामचरः श्रेष्ठः सर्वदेवोत्तमोत्तम ॥९३॥
शिवज्ञानरतः श्रीमाञ्शिखी श्रीपर्वतप्रियः ॥
वज्रहस्तस्सिद्धखङ्गो नरसिंहनिपातनः ॥९४॥
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ॥
नन्दी नंदीश्वरोऽनंतो नग्नव्रतधरश्शुचिः ॥९५॥
लिंगाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगापहः ॥
स्वधामा स्वगतः स्वर्गी स्वरः स्वरमयः स्वनः ॥९६॥
बाणाध्यक्षो बीजकर्ता कर्मकृद्धर्मसंभवः ॥
दंभो लोभोऽथ वै शंभुस्सर्व भूतमहेश्वरः ॥९७॥
श्मशाननिलयस्त्र्यक्षस्स तुरप्रतिमाकृतिः ॥
लोकोत्तरस्फुटोलोकः त्र्यंबको नागभूषणः ॥९८॥
अंधकारि मखद्वेषी विष्णुकंधरपातनः ॥
हीनदोषोऽक्षयगुणो दक्षारिः पूषदंतभित् ॥९९॥
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ॥
सन्मार्गमप्रियो धूर्त्तः पुण्यकीर्तिरनामयः ॥१००॥
मनोजवस्तीर्थकरो जटिलो नियमेश्वरः ॥
जीवितांतकरो नित्यो वसुरेता वसुप्रदः ॥१०१॥
सद्गतिः सिद्धिदः सिद्धिः सज्जातिः खलकंटकः ॥
कलाधरो महाकालभूतः सत्यपरायणः ॥१०२॥
लोकलावण्यकर्ता च लोकोत्तरसुखालयः ॥
चंद्रसंजीवनश्शास्ता लोकग्राहो महाधिपः ॥१०३॥
लोकबंधुर्लोकनाथः कृतज्ञः कृतिभूषितः ॥
अनपायोऽक्षरः कांतः सर्वशस्त्रभृतां वरः ॥१०४॥
तेजोमयो श्रुतिधरो लोकमानी घृणार्णवः ॥
शुचिस्मितः प्रसन्नात्मा ह्यजेयो दुरतिक्रमः ॥१०५॥
ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वरः ॥
तुम्बवीणो महाकायो विशोकश्शोकनाशनः ॥१०६॥
त्रिलोकपस्त्रिलोकेशः सर्वशुद्धिरधोक्षजः ॥
अव्यक्तलक्षणो देवो व्यक्तोऽव्यक्तो विशांपतिः ॥१०७॥
परः शिवो वसुर्नासासारो मानधरो यमः ॥
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः ॥१०८॥
वेधा विधाता धाता च स्रष्टा हर्त्ता चतुर्मुखः ॥
कैलासशिखरावासी सर्वावासी सदागति ॥१०९॥
हिरण्यगर्भो द्रुहिणो भूतपालोऽथ भूपतिः ॥
सद्योगी योगविद्योगीवरदो ब्राह्मणप्रिय ॥११०॥
देवप्रियो देवनाथो देवको देवचिंतकः ॥
विषमाक्षो विरूपाक्षो वृषदो वृषवर्धनः ॥१११॥
निर्ममो निरहंकारो निर्मोहो निरुपद्रवः ॥
दर्पहा दर्पदो दृप्तः सर्वार्थपरिवर्त्तकः ॥११२॥
सहस्रार्चिर्भूतिभूषः स्निग्धाकृतिरदक्षिणः ॥
भूतभव्यभवन्नाथो विभवो भूतिनाशनः ॥११३॥
अर्थोऽनर्थो महाकोश परकायैकपंडित ॥
निष्कंटकः कृतानंदो निर्व्याजो व्याजमर्दनः ॥११४॥
सत्त्ववान्सात्त्विकः सत्यः कृतस्नेहः कृतागमः ॥
अकंपितो गुणग्राही नैकात्मानैककर्मकृत् ॥११५॥
सुप्रीतः सुखदः सूक्ष्मः सुकरो दक्षिणानिलः ॥
नंदिस्कंदो धरो धुर्यः प्रकटः प्रीतिवर्धनः ॥११६॥
अपराजितः सर्वसहो गोविंदः सत्त्ववाहनः ॥
अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः ॥११७॥
वाराहशृंगधृक् शृंगी बलवानेकनायकः ॥
श्रुतिप्रकाशः श्रुतिमाने कबंधुरनेकधृक् ॥११८॥
श्रीवत्सलः शिवारंभः शांतभद्रः समो यशः ॥
भूयशो भूषणो भूतिर्भूतिकृद्भूतभावनः ॥११९॥
अकंपो भक्तिकायस्तु कालहानिः कलाविभुः ॥
सत्यव्रती महात्यागी नित्यशांतिपरायणः ॥१२०॥
परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः ॥
शुभदः शुभकर्ता च शुभनामा शुभः स्वयम् ॥१२१॥
अनर्थितो गुणग्राही ह्यकर्ता कनकप्रभः ॥
स्वभावभद्रो मध्यस्थ शत्रुघ्नो विघ्ननाशनः ॥१२२॥
शिखंडी कवची शूली जटी मुंडी च कुंडली ॥
अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ॥१२३॥
असंख्येयोऽप्रमेयात्मा वीर्यवान् वीर्यकोविदः ॥
वेद्यश्च वै वियोगात्मा सप्तावरमुनीश्वरः ॥१२४॥
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ॥
सुरेश स्मरणः सर्वः शब्दः प्रतपतां वरः ॥१२५॥
कालपक्षः कालकालः सुकृती कृतवासुकिः ॥
महेष्वासो महीभर्ता निष्कलंको विशृंखल ॥१२६॥
द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ॥
विश्वतस्संवृतस्तु व्यूढोरस्को महाभुजः ॥१२७॥
सर्वयोनिर्निरातंको नरनारायणप्रियः ॥
निर्लेपो यतिसंगात्मा निर्व्यंगो व्यंगनाशनः ॥१२८॥
स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिर्निरंकुलः ॥
निरवद्यमयोपायो विद्याराशिश्च सत्कृतः ॥१२९॥
प्रशांतबुद्धिरक्षुण्णः संग्रहो नित्यसुंदरः ॥
वैयाघ्रधुर्यो धात्रीशः संकल्पः शर्वरीपतिः ॥१३०॥
परमार्थगुरुर्दत्तः सूरिराश्रितवत्सलः ॥
सोमो रसज्ञो रसदः सर्वसत्त्वावलंबनः ॥१३१॥
एवं नाम्नां सहस्रेण तुष्टाव हि हरं हरिः ॥
प्रार्थयामास शम्भुं वै पूजयामास पंकजः ॥१३२॥
ततः स कौतुकी शम्भुश्चकार चरितं द्विजाः ॥
महाद्भुतं सुखकरं तदेव शृणुतादरात् ॥१३३॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामवर्णनं नाम पञ्चत्रिंशोध्यायः ॥३५॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP