संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः १८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः ॥
त्वया सूत महाभाग श्राविता ह्यद्भुता कथा ॥
महाकालाख्यलिंगस्य निजभक्तसुरक्षिकः ॥१॥
ज्योतिर्लिंगं चतुर्थं च कृपया वद वित्तम ॥
ॐकारं परमेशस्य सर्वपातकहारिणः ॥२॥
सूत उवाच ॥
ॐकारे परमेशाख्यं लिंगमासीद्यथा द्विजाः ॥
तथा वक्ष्यामि वः प्रीत्या श्रूयतां परमर्षयः ॥
कस्मिंश्चित्समये चाञ नारदो भगवान्मुनिः ॥
गोकर्णाख्यं शिवं गत्वा सिषेवे परभक्तिमान् ॥४॥
ततस्स आगतो विन्ध्यं नगेशं मुनिसत्तमः ॥
तत्रैव पूजितस्तेन बहुमानपुरस्सरम् ॥५॥
मयि सर्वं विद्यते च न न्यूनं हि कदाचन ॥
इति भावं समास्थाय संस्थितो नारदाग्रतः ॥६॥
तन्मानं तत्तदा श्रुत्वा नारदो मानहा ततः ॥
निश्श्वस्य संस्थितस्तत्र श्रुत्वाविन्ध्योऽब्रवीदिदम् ॥७॥
विन्ध्य उवाच ॥
किं न्यूनं च त्वया दृष्टं मयि निश्श्वासकारणम् ॥
तच्छ्रुत्वा नारदो वाक्यमब्रवीत्स महामुनिः ॥८॥
 ॥नारद उवाच ॥
विद्यते त्वयि सर्वं हि मेरुरुच्चतरः पुनः ॥
देवेष्वपि विभागोऽस्य न तवास्ति कदाचन ॥९॥
 ॥सूत उवाच ॥
इत्युक्त्वा नारदस्तस्माज्जगाम च यथागतम् ॥
विन्ध्यश्च परितप्तो वै धिग्वै मे जीवितादिकम् ॥१०॥
विश्वेश्वरं तथा शंभुमाराध्य च तपाम्यहम् ॥
इति निश्चित्य मनसा शंकर शरणं गतः ॥११॥
जगाम तत्र सुप्रीत्या ह्योंकारो यत्र वै स्वयम् ॥
चकार च पुनस्तत्र शिवमूर्तिश्च पार्थिवीम् ॥१२॥
आराध्य च तदा शंभुं षण्मासं स निरन्तरम् ॥
न चचाल तपस्थानाच्छिवध्यानपरायणः ॥१३॥
एवं विंध्यतपो दृष्ट्वा प्रसन्नः पार्वतीपतिः ॥
स्वरूपं दर्शयामास दुर्ल्लभं योगिनामपि ॥१४॥
प्रसन्नस्स तदोवाच ब्रूहि त्वं मनसेप्सितम् ॥
तपसा ते प्रसन्नोस्मि भक्तानामीप्सितप्रदः ॥१५॥
विन्ध्य उवाच ॥
यदि प्रसन्नो देवेश बुद्धिं देहि यथेप्सिताम् ॥
स्वकार्यसाधिनीं शंभो त्वं सदा भक्तवत्सलः ॥१६॥
सूत उवाच ॥
तच्छ्रुत्वा भगवाञ्छंभुश्चिचेत हृदये चिरम् ॥
परोपतापदं विन्ध्यो वरमिच्छति मूढधीः ॥१७॥
किं करोमि यदेतस्मै वरदानं भवेच्छुभम् ॥
मद्दत्तं परदुःखाय वरदानं यथा नहि ॥१८॥
 ॥सूत उवाच ॥
तथापि दत्तवाञ् शंभुस्तस्मै तद्वरमुत्तमम् ॥
विध्यपर्वतराज त्वं यथेच्छसि तथा कुरु ॥१९॥
एवं च समये देवा ऋपयश्चामलाशयाः ॥
संपूज्य शंकरं तत्र स्थातव्यमिति चाबुवन् ॥२०॥
तच्छुत्वा देववचनं प्रसन्नः परमेश्वरः ॥
तथैव कृतवान्प्रीत्या लोकानां सुखहेतवे ॥२१॥
ॐ कारं चैव यल्लिंगमेकं तच्च द्विधा गतम् ॥
प्रणवे चैव ॐकारनामासीत्स सदाशिवः ॥२२॥
पार्थिवे चैव यज्जातं तदासीत्परमेश्वरः ॥
भक्ताभीष्टप्रदौ चोभौ भुक्तिमुक्तिप्रदौ द्विजाः ॥२३॥
तत्पूजां च तदा चक्रुर्देवाश्च ऋषयस्तथा ॥
प्रापुर्वराननेकांश्च संतोष्य वृषभध्वजम् ॥२४॥
स्वस्वस्थानं ययुर्देवा विन्ध्योपि मुदितोऽधिकम् ॥
कार्य्यं साधितवान्स्वीयं परितापं जहौ द्विजाः ॥२५॥
य एवं पूजयेच्छंभुं मातृगर्भं वसेन्न हि ॥
यदभीष्टफलं तच्च प्राप्नुयान्नात्र संशय ॥२६॥
सूत उवाच ॥
एतत्ते सर्वमाख्यातमोंकारप्रभवे फलम् ॥
अतः परं प्रवक्ष्यामि केदारं लिंगमुत्तमम् ॥२७॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामोंकारेश्वरज्योतिर्लिंगमाहात्म्यवर्णनं नामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP