संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः २७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः ॥
गंगा च जलरूपेण कुतो जाता वद प्रभो ॥
तन्माहात्म्यं विशेषेण कुतो जात वद प्रभो ॥१॥
यैर्विप्रैर्गौतमायेव दुःखं दत्तं दुरात्मभिः ॥
तेषां किंच ततो जातमुच्यतां व्यास सद्गुरो ॥२॥
सूत उवाच ॥
एवं संप्रार्थिता गंगा गौतमेन तदा स्वयम् ॥
ब्रह्मणश्च गिरेर्विप्रा द्रुतं तस्मादवातरत् ॥३॥
औदुंबरस्य शाखायास्तत्प्रवाहो विनिस्सृतः ॥
तत्र स्नानं मुदा चक्रे गौतमो विश्रुतो मुनिः ॥४॥
गौतमस्य च ये शिष्या अन्ये चैव महर्षयः ॥
समागताश्च ते तत्र स्नानं चक्रुर्मुदान्विताः ॥५॥
गंगाद्वारं च तन्नाम प्रसिद्धमभवत्तदा ॥
सर्वपापहरं रम्यं दर्शनान्मुनिसत्तमः ॥६॥
गौतमस्पर्द्धिनस्ते च ऋषयस्तत्र चागताः ॥
स्नानार्थं तांश्च सा दृष्ट्वा ह्यंतर्धानं गता द्रुतम् ॥७॥
मामेति गौतमस्तत्र व्याजहार वचो द्रुतम् ॥
मुहुर्मुहुः स्तुवन् गंगां सांजलिर्नतमस्तकः ॥८॥
गौतम उवाच ॥
इमे च श्रीमदांधाश्च साधवो वाप्यसाधवः ॥
एतत्पुण्यप्रभावेण दर्शनं दीयतां त्वया ॥९॥
सूत उवाच ॥
ततो वाणी समुत्पन्ना गंगाया व्योममंडलात् ॥
तच्छृणुध्वमृषिश्रेष्ठा गंगावचनमुत्तमम् ॥१०॥
एते दुष्टतमाश्चैव कृतघ्नाः स्वामिद्रोहिणः ॥
जाल्माः पाखंडिनश्चैव द्रष्टुं वर्ज्याश्च सर्वदा ॥११॥
गौतम उवाच ॥
मातश्च श्रूयतामेतन्महता गिर एव च ॥
तस्मात्त्वया च कर्त्तव्यं सत्यं च भगवद्वचः ॥१२॥
अपकारिषु यो लोक उपकारं करोति वै ॥
तेन पूतो भवाम्यत्र भगवद्वचनं त्विदम् ॥१३॥
सूत उवाच ॥
इति श्रुत्वा मुनेर्वाक्यं गौतमस्य महात्मनः ॥
पुनर्वाणी समुत्पन्ना गंगाया व्योममंडलात् ॥१४॥
कथ्यते हि त्वया सत्यं गौतमर्षे शिवं वचः ॥
तथापि संग्रहार्थ च प्रायश्चितं चरंतु वै ॥१५॥
शतमेकोत्तरं चात्र कार्य्यं प्रक्रमणं गिरेः ॥
भवच्छासनतस्त्वेतैस्त्वदधीनैर्विशेषतः ॥१६॥
ततश्चैवाधिकारश्च जायते दुष्टकारिणाम् ॥
मद्दर्शने विशेषेण सत्यमुक्तं मया मुने ॥१७॥
सूत उवाच ॥
इति श्रुत्वा वचस्तस्याश्चक्रुर्वै ते तथाऽखिलाः ॥
संप्रार्थ्य गौतमं दीनाः क्षंतव्यो नोऽपराधकः ॥१८॥
एवं कृते तदा तेन गौतमेन तदाज्ञया ॥
कुशावर्तं नाम चक्रे गङ्गाद्वारादधोगतम् ॥१९॥
ततः प्रादुरभूत्तत्र सा तस्य प्रीतये पुनः ॥
कुशावर्तं च विख्यातं तीर्थमासीत्तदुत्तमम् ॥२०॥
तत्र स्नातो नरो यस्तु मोक्षाय परिकल्पते ॥
त्यक्त्वा सर्वानघान्सद्यो विज्ञानं प्राप्य दुर्लभम् ॥२१॥
गौतमो ऋषयश्चान्ये मिलिताश्च परस्परम् ॥
लज्जितास्ते तदा ये च कृतघ्ना ह्यभवन्पुरा ॥२२॥
ऋषय ऊचुः ॥
अस्माभिरन्यथा सूत श्रुतं तद्वर्णयामहे ॥
गौतमस्तान्द्विजान् क्रुद्धश्शशापेति प्रबुध्यताम् ॥२३॥
सूत उवाच ॥
द्विजास्तदपि सत्यं वै कल्पभेदसमाश्रयात् ॥
वर्णयामि विशेषेण तां कथामपि सुव्रता ॥२४॥
गौतमोपि ऋषीन्दृष्ट्वा तदा दुर्भिक्षपीडितान् ॥
तपश्चकार सुमहद्वरुणस्य महात्मनः ॥२५॥
अक्षय्यं कल्पयामास जलं वरुणदां यया ॥
ततो व्रीहीन्यवांश्चैव वापयामास भूरिशः ॥२६॥
एवं परोपकारी स गौतमो मुनिसत्तमाः ॥
आहारं कल्पयामास तेभ्यः स्वतपसो बलात् ॥२७॥
कदाचित्तत्स्त्रियो दुष्टा जलार्थमपमानिताः ॥
ऊचु पतिभ्यस्ताः क्रुद्धा गौतमेर्ष्याकरं वचः ॥२८॥
ततस्ते भिन्नमतयो गां कृत्वा कृत्रिमां द्विजाः ॥
तद्धान्यभक्षणासक्तां चक्रुस्तां कुटिलाशयाः ॥२९॥
स्वधान्यभक्षणासक्तां गां दृष्ट्वा गौतमस्तदा ॥
तृणेन ताडयामास शनैस्तां संनिवारयन् ॥३०॥
तृणसंस्पर्शमात्रेण सा भूमौ पतिता च गौः ॥
मृता ह्यभूत्क्षणं विप्रा भाविकर्मवशात्तदा ॥३१॥
गौर्हता गौतमेनेति तदा ते कुटिलाशयाः ॥
एकत्रीभूय तत्रत्यैः सकला ऋषयोऽवदन् ॥३२॥
ततस्स गौतमो भीतो गौर्हतेति बभूव ह ॥
चकार विस्मयं नार्यहल्याशिष्यैश्शिवानुगः ॥३३॥
ततस्स गौतमो ज्ञात्वा तां गां क्रोधसमाकुलः ॥
शशाप तानृषीन् सर्वान् गौतमो मुनिसत्तमः ॥३४॥
गौतम उवाच ॥
यूयं सर्वे दुरात्मानो दुःखदा मे विशेषतः ॥
शिवभक्तस्य सततं स्युर्वेदविमुखास्सदा ॥३५॥
अद्यप्रभृति वेदोक्ते सत्कर्मणि विशेषतः ॥
मा भूयाद्भवतां श्रद्धा शैवमार्गे विमुक्तिदे ॥३६॥
अद्यप्रभृति दुर्मार्गे तत्र श्रद्धा भवेत्तु वः ॥
मोक्षमार्गविहीने हि सदा श्रुतिबहिर्मुखे ॥३७॥
अद्यप्रभृति भालानि मृल्लिप्तानि भवन्तु वः ॥
स्रसध्वं नरके यूयं भालमृल्लेपनाद्द्विजाः ॥३८॥
भवंतो मा भविष्यंतु शिवैक परदैवताः ॥
अन्यदेवसमत्वेन जानंतु शिवमद्वयम् ॥३९ ॥
मा भूयाद्भवतां प्रीतिश्शिवपूजादिकर्मणि ॥
शिवनिष्ठेषु भक्तेषु शिवपर्वसु सर्वदा ॥४०॥
अद्य दत्ता मया शापा यावंतो दुःखदायकाः ॥
तावंतस्संतु भवतां संततावपि सर्वदा ॥४१॥
अशैवास्संतु भवतां पुत्रपौत्रादयो द्विजाः ॥
पुत्रैस्सहैव तिष्ठंतु भवंतो नरके ध्रुवम् ॥४२॥
ततो भवंतु चण्डाला दुःखदारिद्र्यपीडिताः ॥
शठा निन्दाकरास्सर्वे तप्तमुद्रांकितास्सदा ॥४३॥
सूत उवाच ॥
इति शप्त्वा मुनीन् सर्वान् गौतमस्स्वाश्रमं ययौ ॥
शिवभक्तिं चकाराति स बभूव सुपावनः ॥४४॥
ततस्तैः खिन्नहृदया ऋषयस्तेखिला द्विजाः ॥
कांच्यां चक्रुर्निवासं हि शैवधर्मबहिष्कृताः ॥४५॥
तत्पुत्राश्चाभवन्सर्वे शैवधर्मबहिष्कृताः ॥
अग्रे तद्वद्भविष्यंति कलौ बहुजनाः खलाः ॥४६॥
इति प्रोक्तमशेषेण तद्वृत्तं मुनिसत्तमाः ॥
पूर्ववृत्तमपि प्राज्ञाः श्रुतं सर्वैस्तु चादरात् ॥४७॥
इति वश्च समाख्यातो गौतम्याश्च समुद्भवः ॥
माहात्म्यमुत्तमं चैव सर्वपापहरं परम् ॥४८॥
त्र्यंबकस्य च माहात्म्यं ज्योतिर्लिंगस्य कीर्तितम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥४९॥
अतः परं प्रवक्ष्यामि वैद्यनाथेश्वरस्य हि ॥
ज्योतिर्लिंगस्य माहात्म्यं श्रूयतां पापहारकम् ॥५०॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां त्र्यंबकेश्वरज्योतिर्लिंग माहात्म्यवर्णनं नाम सप्तविंशोध्यायः ॥२७॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP