संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः ३९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय उचुः ॥
उद्यापनविधिं ब्रूहि शिवरात्रिव्रतस्य च ॥
यत्कृत्वा शंकरस्साक्षात्प्रसन्नो भवति धुवम् ॥१॥
सूत उवाच ॥
श्रूयतामृषयो भक्त्या तदुद्यापनमादरात् ॥
यस्यानुष्ठानतः पूर्णं व्रतं भवति तद्ध्रुवम् ॥२॥
चतुर्दशाब्दं कर्तव्यं शिवरात्रिव्रतं शुभम् ॥
एकभक्तं त्रयोदश्यां चतुर्दश्यामुपोषणम् ॥३॥
शिवरात्रिदिने प्राप्ते नित्यं संपाद्य वै विधिम् ॥
शिवालयं ततो गत्वा पूजां कृत्वा यथाविधि ॥४॥
ततश्च कारयेद्दिव्यं मण्डलं तत्र यत्नतः ॥
गौरीतिलकनाम्ना वै प्रसिद्धं भुवनत्रये५॥
तन्मध्ये लेखयेद्दिव्यं लिंगतो भद्रमण्डलम् ॥
अथवा सर्वतोभद्रं मण्डपान्तः प्रकल्पयेत् ॥६॥
कुंभास्तत्र प्रकर्तव्याः प्राजापत्यविसंज्ञया ॥
सवस्त्रास्सफलास्तत्र दक्षिणासहिताः शुभाः ॥७॥
मण्डलस्य च पार्श्वे वै स्थापनीयाः प्रयत्नतः ॥
मध्ये चैकश्च संस्थाप्यः सौवर्णो वापरो घटः ॥८॥
तत्रोमासहितां शंभुमूर्तिन्निर्माय हाटकीम् ॥
पलेन वा तदर्द्धेन यथाशक्त्याथवा व्रती ॥९॥
निधाय वामभागे तु शिवामूर्त्तिमतन्द्रितः ॥
मदीयां दक्षिणे भागे कृत्वा रात्रौ प्रपूजयेत् ॥१०॥
आचार्यं वरयेत्तत्र चर्त्विग्भिस्सहितं शुचिम् ॥
अनुज्ञातश्च तैर्भक्त्या शिवपूजां समाचरेत् ॥११॥
रात्रौ जागरणं कुर्यात्पूजां यामोद्भवां चरन् ॥
रात्रिमाक्रमयेत्सर्वां गीतनृत्यादिना व्रती ॥१२॥
एवं सम्पूज्य विधिवत्संतोष्य प्रातरेव च ॥
पुनः पूजां ततः कृत्वा होमं कुर्याद्यथाविधि ॥१३॥
यथाशक्ति विधानं च प्राजापत्यं समाचरेत् ॥
ब्राह्मणान्भोजयेत्प्रीत्या दद्याद्दानानि भक्तितः ॥१४॥
ऋत्विजश्च सपत्नीकान्वस्त्रालङ्कारभूषणैः ॥
अलङ्कृत्य विधानेन दद्याद्दानं पृथक्पृथक् ॥१५॥
गां सवत्सां विधानेन यथोपस्करसंयुताम् ॥
उक्त्वाचार्याय वै दद्याच्छिवो मे प्रीयतामिति ॥१६॥
तत्तस्सकुम्भां तन्मूर्तिं सवस्त्रां वृषभे स्थिताम् ॥
सर्वालंकारसहितामाचार्याय निवेदयेत् ॥१७॥
ततः संप्रार्थयेद्देवं महेशानं महाप्रभुम् ॥
कृतांजलिर्नतस्कन्धस्सुप्रीत्या गद्गदाक्षरः ॥१८॥
देवदेव महादेव शरणागतवत्सल ॥
व्रतेनानेन देवेश कृपां कुरु ममोपरि ॥१९॥
मया भक्त्यनुसारेण व्रतमेतत्कृतं शिवा ॥
न्यूनं सम्पूर्णतां यातु प्रसादात्तव शङ्कर ॥२०॥
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ॥
कृतं तदस्तु कृपया सफलं तव शङ्कर ॥२१॥
एवं पुष्पांजलिं दत्त्वा शिवाय परमात्मने ॥
नमस्कारं ततः कुर्यात्प्रार्थनां पुनरेव च ॥२२॥
एवं व्रतं कृतं येन न्यूनं तस्य न विद्यते ॥
मनोभीष्टां ततः सिद्धिं लभते नात्र संशयः ॥२३॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटित्त्वसंहितायां शिवरात्रिव्रतोद्यापनं नामैकोनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP