संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः ३१

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच ॥
अतः परं प्रवक्ष्यामि लिंगं रामेश्वराभिधम् ॥
उत्पन्नं च यथा पूर्वमृषयश्शृणुतादरात् ॥१॥
पुरा विष्णुः पृथिव्यां चावततार सतां प्रियः ॥२॥
तत्र सीता हृता विप्रा रावणेनोरुमायिना ॥
प्रापिता स्वगृहं सा हि लंकायां जनकात्मजा ॥३॥
अन्वेषणपरस्तस्याः किष्किन्धाख्यां पुरीमगात् ॥
सुग्रीवहितकृद्भूत्वा वालिनं संजघान ह ॥४॥
तत्र स्थित्वा कियत्कालं तदन्वेषणतत्परः ॥
सुग्रीवाद्यैर्लक्ष्मणेन विचारं कृतवान्स वै ॥५॥
कपीन्संप्रेषयामास चतुर्दिक्षु नृपात्मजः ॥
हनुमत्प्रमुखान्रामस्तदन्वेषणहेतवे ॥६॥
अथ ज्ञात्वा गतां लंकां सीतां कपिवराननात् ॥
सीताचूडामणिं प्राप्य मुमुदे सोऽति राघवः ॥७॥
सकपीशस्तदा रामो लक्ष्मणेन युतो द्विजाः ॥
सुग्रीवप्रमुखैः पुण्यैर्वानरैर्बलवत्तरैः ॥८॥
पद्मैरष्टादशाख्यैश्च ययौ तीरं पयोनिधेः ॥
दक्षिणे सागरे यो वै दृश्यते लवणाकरः ॥९॥
तत्रागत्य स्वयं रामो वेलायां संस्थितो हि सः ॥
वानरैस्सेव्यमानस्तु लक्ष्मणेन शिवप्रियः ॥१०॥
हा जानकि कुतो याता कदा चेयं मिलिष्यति ॥
अगाधस्सागरश्चैवातार्या सेना च वानरी ॥११॥
राक्षसो गिरिधर्त्ता च महाबलपराक्रमः ॥
लंकाख्यो दुर्गमो दुर्ग इंद्रजित्तनयोस्य वै ॥१२॥
इत्येवं स विचार्यैव तटे स्थित्वा सलक्ष्मणः ॥
आश्वासितो वनौकोभिरंगदादिपुरस्सरैः ॥१३॥
एतस्मिन्नंतरे तत्र राघवश्शैवसत्तमः ॥
उवाच भ्रातरं प्रीत्या जलार्थी लक्ष्मणाभिधम् ॥१४॥
राम उवाच ॥
भ्रातर्लक्ष्मण वीरेशाहं जलार्थी पिपासितः ॥
तदानय द्रुतं पाथो वानरैः कैश्चिदेव हि ॥१५॥
सूत उवाच ॥
तच्छ्रुत्वा वानरास्तत्र ह्यधावंत दिशो दश ॥
नीत्वा जलं च ते प्रोचुः प्रणिपत्य पुरः स्थिताः ॥१६॥
वानरा ऊचुः ॥
जलं च गृह्यतां स्वामिन्नानीतं तत्त्वदाज्ञया ॥
महोत्तमं च सुस्वादु शीतलं प्राणतर्पणम् ॥१७॥
सूत उवाच ॥
सुप्रसन्नतरो भूत्वा कृपादृष्ट्या विलोक्य तान् ॥
तच्छ्रुत्वा रामचन्द्रोऽसौ स्वयं जग्राह तज्जलम् ॥१८॥
स शैवस्तज्जलं नीत्वा पातुमारब्धवान्यदा ॥
तदा च स्मरणं जातमित्थमस्य शिवेच्छया ॥१९॥
न कृतं दर्शनं शंभोर्गृह्यते च जलं कथम् ॥
स्वस्वामिनः परेशस्य सर्वानंदप्रदस्य वै  २०॥
इत्युक्त्वा च जलं पीतं तदा रघुवरेण च ॥
पश्चाच्च पार्थिवीं पूजां चकार रघुनंदनः ॥२१॥
आवाहनादिकांश्चैव ह्युपचारान्प्रकल्प्य वै
विधिवत्षोडश प्रीत्या देवमानर्च शङ्करम् ॥२२॥
प्रणिपातैस्स्तवैर्दिव्यैश्शिवं संतोष्य यत्नतः ॥
प्रार्थयामास सद्भक्त्या स रामश्शंकरं मुदा ॥२३॥
राम उवाच ॥
स्वामिञ्छंभो महादेव सर्वदा भक्तवत्सल ॥
पाहि मां शरणापन्नं त्वद्भक्तं दीनमानसम् ॥२४॥
एतज्जलमगाधं च वारिधेर्भवतारण ॥
रावणाख्यो महावीरो राक्षसो बलवत्तरः ॥२५॥
वानराणां बलं ह्येतच्चंचलं युद्धसाधनम् ॥
ममकार्यं कथं सिद्धं भविष्यति प्रियाप्तये ॥२६॥
तस्मिन्देव त्वया कार्यं साहाय्यं मम सुव्रत ॥
साहाय्यं ते विना नाथ मम कार्य्यं हि दुर्लभम् ॥२७॥
त्वदीयो रावणोऽपीह दुर्ज्जयस्सर्वथाखिलैः ॥
त्वद्दत्तवरदृप्तश्च महावीरस्त्रिलोकजित् ॥२८॥
अप्यहं तव दासोऽस्मि त्वदधीनश्च सर्वथा ॥
विचार्येति त्वया कार्यः पक्षपातस्सदाशिव ॥२९॥
सूत उवाच ॥
इत्येवं स च संप्रार्थ्य नमस्कृत्य पुनःपुनः ॥
तदा जयजयेत्युच्चैरुद्धोषैश्शंकरेति च ॥३०॥
इति स्तुत्वा शिवं तत्र मंत्रध्यानपरायणः ॥
पुनः पूजां ततः कृत्वा स्वाम्यग्रे स ननर्त ह ॥३१॥
प्रेमी विक्लिन्नहृदयो गल्लनादं यदाकरोत् ॥
तदा च शंकरो देवस्सुप्रसन्नो बभूव ह ॥३२॥
सांगस्सपरिवारश्च ज्योतीरूपो महेश्वरः ॥
यथोक्तरूपममलं कृत्वाविरभवद्द्रुतम् ॥३३॥
ततस्संतुष्टहृदयो रामभक्त्या महेश्वरः ॥
शिवमस्तु वरं ब्रूहि रामेति स तदाब्रवीत् ॥३४॥
तद्रूपं च तदा दृष्ट्वा सर्वे पूतास्ततस्स्वयम् ॥
कृतवान्राघवः पूजां शिवधर्मपरायणः ॥३५॥
स्तुतिं च विविधां कृत्वा प्रणिपत्य शिवं मुदा ॥
जयं च प्रार्थयामास रावणाजौ तदात्मनः ॥३६॥
ततः प्रसन्नहृदयो रामभक्त्या महेश्वरः ॥
जयोस्तु ते महाराज प्रीत्या स पुनरब्रवीत् ॥३७॥
शिवदत्तं जयं प्राप्य ह्यनुज्ञां समवाप्य च ॥
पुनश्च प्रार्थयामास सांजलिर्नतमस्तकः ॥३८॥
 ॥राम उवाच ॥
त्वया स्थेयमिह स्वामिंल्लोकानां पावनाय च ॥
परेषामुपकारार्थं यदि तुष्टोऽसि शंकर ॥३९॥
 ॥सूत उवाच ॥
इत्युक्तस्तु शिवस्तत्र लिंगरूपोऽभवत्तदा ॥
रामेश्वरश्च नाम्ना वै प्रसिद्धो जगतीतले ॥४०॥
रामस्तु तत्प्रभावाद्वै सिन्धुमुत्तीर्य चांजसा ॥
रावणादीन्निहत्याशु राक्षसान्प्राप तां प्रियाम् ॥४१॥
रामेश्वरस्य महिमाद्भुतोऽभूद्भुवि चातुलः ॥
भुक्तिमुक्तिप्रदश्चैव सर्वदा भक्तकामदः ॥४२॥
दिव्यगंगाजलेनैव स्नापयिष्यति यश्शिवम् ॥
रामेश्वरं च सद्भक्त्या स जीवन्मुक्त एव हि ॥४३॥
इह भुक्त्वाखिलान्भोगान्देवानां दुर्लभानपि ॥
अंते प्राप्य परं ज्ञानं कैवल्यं प्राप्नुयाद्ध्रुवम् ॥४४॥
इति वश्च समाख्यातं ज्योतिर्लिगं शिवस्य तु ॥
रामेश्वराभिधं दिव्यं शृण्वतां पापहारकम् ॥४५॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंतायां रामेश्वरमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP