संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः १०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच ॥
श्रीमतीक्ष्वाकुवंशे हि राजा परमधार्मिकः ॥
आसीन्मित्रसहो नाम श्रेष्ठस्सर्वधनुष्मताम् ॥१॥
तस्य राज्ञः सुधर्मिष्ठा मदयन्ती प्रिया शुभा ॥
दमयन्ती नलस्येव बभूव विदिता सती ॥२॥
स एकदा हि मृगयास्नेही मित्रसहो नृपः ॥
महद्बलेन संयुक्तो जगाम गहनं वनम् ॥३॥
विहरंस्तत्र स नृपः कमठाह्वं निशाचरम् ॥
निजघान महादुष्टं साधुपीडाकरं खलम् ॥४॥
अथ तस्यानुजः पापी जयेयं छद्मनैव तम् ॥
मत्वा जगाम नृपतेरन्तिक च्छद्मकारकः ॥५॥
तं विनम्राकृतिं दृष्ट्वा भृत्यतां कर्तुमागतम् ॥
चक्रे महानसाध्यक्षमज्ञानात्स महीपतिः ॥६॥
अथ तस्मिन्वने राजा कियत्कालं विहृत्य सः ॥
निवृत्तो मृगयां हित्वा स्वपुरीमाययौ मुदा ॥७॥
पितुः क्षयाहे सम्प्राप्ते निमंत्र्य स्वगुरुं नृपः ॥
वसिष्ठं गृहमानिन्ये भोजयामास भक्तितः ॥८॥
रक्षसा सूदरूपेण संमिश्रितनरामिषम् ॥
शाकामिषं पुरः क्षिप्तं दृष्ट्वा गुरुरथाब्रवीत् ॥९॥
गुरुरुवाच ॥
धिक् त्वां नरामिषं राजंस्त्वयैतच्छद्मकारिणा ॥
खलेनोपहृतं मह्यं ततो रक्षो भविष्यसि ॥१०॥
रक्षःकृतं च विज्ञाय तदैवं स गुरुस्तदा ॥
पुनर्विमृश्य तं शापं चकार द्वादशाब्दिकम् ॥११॥
स राजानुचितं शापं विज्ञाय क्रोधमूर्छितः ॥
जलांजलिं समादाय गुरुं शप्तुं समुद्यतः ॥१२॥
तदा च तत्प्रिया साध्वी मदयन्ती सुधर्मिणी ॥
पतित्वा पादयोस्तस्य शापं तं हि न्यवारयत् ॥१३॥
ततो निवृत्तशापस्तु तस्या वचनगौरवात् ॥
तत्याज पादयोरंभः पादौ कल्मषतां गतौ ॥१४॥
ततःप्रभृति राजाभूत्स लोकेस्मिन्मुनीश्वराः ॥
कल्मषांघ्रिरिति ख्यातः प्रभावात्तज्जलस्य हि ॥१५॥
राजा मित्रसहः शापाद्गुरो ऋषिवरस्य हि ॥
बभूव राक्षसो घोरो हिंसको वनगोचरः ॥१६॥
स बिभ्रद्राक्षसं रूपं कालान्तकयमोपमम् ॥
चखाद विविधाञ्जंतून्मानुषादीन्वनेचरः ॥१७॥
स कदाचिद्वने क्वापि रममाणौ किशोरकौ ॥
अपश्यदन्तकाकारो नवोढौ मुनिदम्पती ॥१८॥
राक्षसः स नराहारः किशोरं मुनिनन्दनम् ॥
जग्धुं जग्राह शापार्त्तो व्याघ्रो मृगशिशुं यथा ॥१९॥
कुक्षौ गृहीतं भर्तारं दृष्ट्वा भीता च तत्प्रिया ॥
सा चक्रे प्रार्थनं तस्मै वदंती करुणं वचः ॥२०॥
प्रार्थ्यमानोऽपि बहुशः पुरुषादः स निर्घृणः ॥
चखाद शिर उत्कृत्य विप्रसूनोर्दुराशयः ॥२१
अथ साध्वी च सा दीना विलप्य भृशदुःखिता ॥
आहृत्य भर्तुरस्थीनि चितां चक्रे किलोल्बणाम् ॥२२॥
भर्तारमनुगच्छन्ती संविशंती हुताशनम् ॥
राजानं राक्षसाकारं सा शशाप द्विजाङ्गना ॥२३॥
अद्यप्रभृति नारीषु यदा त्वं संगतो भवेः ॥
तदा मृतिस्तवेत्युक्त्वा विवेश ज्वलनं सती ॥२४॥
सोपि राजा गुरोश्शापमनुभूय कृतावधिम् ॥
पुनः स्वरूपमास्थाय स्वगृहं मुदितो ययौ ॥२५॥
ज्ञात्वा विप्रसतीशापं मदयन्ती रतिप्रियम् ॥
पतिं निवारयामास वैधव्यादतिबिभ्यती ॥२६॥
अनपत्यो विनिर्विण्णो राज्यभोगेषु पार्थिवः ॥
विसृज्य सकलां लक्ष्मीं वनमेव जगाम ह ॥२७॥
स्वपृष्ठतः समायान्तीं ब्रह्महत्यां सुदुःखदाम् ॥
ददर्श विकटाकारां तर्जयन्ती मुहुर्मुहुः ॥२८॥
तस्या निर्भद्रमन्विच्छन् राजा निर्विण्णमानसः ॥
चकार नानोपायान्स जपव्रतमखादिकान् ॥२९॥
नानोपायैर्यदा राज्ञस्तीर्थस्नानादिभिर्द्विजाः ॥
न निवृत्ता ब्रह्महत्या मिथिलां स ययौ तदा ॥३०॥
बाह्योद्यानगतस्तस्याश्चितया परयार्दितः ॥
ददर्श मुनिमायान्तं गौतमं पार्थिवश्च सः ॥३१॥
अभिसृत्य स राजेन्द्रो गौतमं विमलाशयम् ॥
तद्दर्शनाप्तकिंचित्कः प्रणनाम मुहुर्मुहुः ॥
अथ तत्पृष्टकुशलो दीर्घमुष्णं च निश्वसन् ॥
तत्कृपादृष्टिसंप्राप्तसुख प्रोवाच तं नृपः ॥३३॥
राजोवाच ॥
मुने मां बाधते ह्येषा ब्रह्महत्या दुरत्यया ॥
अलक्षिता परैस्तात तर्जयंती पदेपदे ॥३४॥
यन्मया शापदग्धेन विप्रपुत्रश्च भक्षितः ॥
तत्पापस्य न शान्तिर्हि प्रायश्चित्तसहस्रकैः ॥३५॥
नानोपायाः कृता मे हि तच्छान्त्यै भ्रमता मुने ॥
न निवृत्ता ब्रह्महत्या मम पापात्मनः किमु ॥३६॥
अद्य मे जन्मसाफल्यं संप्राप्तमिव लक्षये ॥
यतस्त्वद्दर्शनादेव ममानन्दभरोऽभवत् ॥३७॥
अद्य मे तवपादाब्ज शरणस्य कृतैनसः ॥
शांतिं कुरु महाभाग येनाहं सुखमाप्नुयाम् ॥३८॥
सूत उवाच ॥
इति राज्ञा समादिष्टो गौतमः करुणार्द्रधीः ॥
समादिदेश घोराणामघानां साधु निष्कृतिम् ॥३९॥
गौतम उवाच ॥
साधु राजेन्द्र धन्योसि महाघेभ्यो भयन्त्यज ॥
शिवे शास्तरि भक्तानां क्व भयं शरणैषिणाम् ॥४०॥
शृणु राजन्महाभाग क्षेत्रमन्यत्प्रतिष्ठितम् ॥
महापातकसंहारि गोकर्णाख्यं शिवालयम् ॥४१॥
तत्र स्थितिर्न पापानां महद्भ्यो महतामपि ॥
महाबलाभिधानेन शिवः संनिहितः स्वयम् ॥४२॥
सर्वेषां शिवलिंगानां सार्वभौमो महाबलः ॥
चतुर्युगे चतुर्वर्णस्सर्वपापापहारकः ॥४३॥
पश्चिमाम्बुधितीरस्थं गोकर्णं तीर्थमुत्तमम् ॥
तत्रास्ति शिवलिंगं तन्महापातकनाशकम् ॥४४॥
तत्र गत्वा महापापाः स्नात्वा तीर्थेषु भूरिशः ॥
महाबलं च संपूज्य प्रयाताश्शांकरम्पदम् ॥४९॥
तथा त्वमपि राजेन्द्र गोकर्ण गिरिशालयम् ॥
गत्वा सम्पूज्य तल्लिंगं कृतकृत्यत्वमाप्नुयाः ॥४६॥
तत्र सर्वेषु तीर्थेषु स्नात्वाभ्यर्च्य महाबलम् ॥
सर्वपापविनिर्मुक्तः शिवलोकन्त्वमाप्नुयाः ॥४७॥
सूत उवाच ॥
इत्यादिष्टः स मुनिना गौतमेन महात्मना ॥
महाहृष्टमना राजा गोकर्णं प्रत्यपद्यत ॥४८॥
तत्र तीर्थेषु सुस्नात्वा समभ्यर्च्य महाबलम् ॥
निर्धूताशेषपापौघोऽलभच्छंभोः परम्पदम् ॥४९॥
य इमां शृणुयान्नित्यं महाबलकथां प्रियाम् ॥
त्रिसप्तकुलजैस्सार्द्धं शिवलोके व्रजत्यसौ ॥५०॥
इति वश्च समाख्यातं माहात्म्यं परमाद्भुतम् ॥
महाबलस्य गिरिशलिंगस्य निखिलाघहृत् ॥५१॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाबाह्वशिवलिंगमाहात्म्यवर्णनं नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP