संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः ९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः ॥
सूतसूत महाभाग धन्यस्त्वं शैवसत्तमः ॥
चाण्डाली का समाख्याता तत्कथां कथय प्रभो ॥१॥
सूत उवाच ॥
द्विजाः शृणुत सद्भक्त्या तां कथां परमाद्भुताम् ॥
शिवप्रभावसंमिश्रां शृण्वतां भक्तिवर्द्धिनीम् ॥२॥
चांडाली सा पूर्वभरेऽभवद्ब्राह्मणकन्यका ॥
सौमिनी नाम चन्द्रास्या सर्वलक्षणसंयुता ॥३॥
अथ सा समये कन्या युवतिः सौमिनी द्विजाः ॥
पित्रा दत्ता च कस्मैचिद्विधिना द्विजसूनवे ॥४॥
सा भर्तारमनुप्राप्य किंचित्कालं शुभव्रता ॥
रेमे तेन द्विजश्रेष्ठा नवयौवनशालिनी ॥५॥
अथ तस्याः पतिर्विप्रस्तरुणस्सुरुजार्दितः ॥
सौमिन्याः कालयोगात्तु पञ्चत्वमगमद्द्विजाः ॥६॥
मृते भर्तरि सा नारी दुखितातिविषण्णधीः ॥
किंचित्कालं शुभाचारा सुशीलोवास सद्मनि ॥७॥
ततस्सा मन्मथाविष्टहृदया विधवापि च ॥
युवावस्थाविशेषेण बभूव व्यभिचारिणी ॥८॥
तज्ज्ञात्वा गोत्रिणस्तस्या दुष्कर्म कुलदूषणम् ॥
समेतास्तत्यजु दूरं नीत्वा तां सकचग्रहाम्९॥
कश्चिच्छूद्रवरस्तां वै विचरन्तीं निजेच्छया ॥
दृष्ट्वा वने स्त्रियं चक्रे निनाय स्वगृहं तत ॥१०॥
अथ सा पिशिताहारा नित्यमापीतवारुणी ॥
अजीजनत्सुतान्तेन शूद्रेण सुरतप्रिया ॥११॥
कदाचिद्भर्तरि क्वापि याते पीतसुराथ सा ॥
इयेष पिशिताहारं सौमिनी व्यभिचारिणी ॥१२॥
ततो मेषेषु बद्धेषु गोभिस्सह बहिर्व्रजे ॥
निशामुखे तमोऽन्धे हि खड्गमादाय सा ययौ ॥१३॥
अविमृश्य मदावेशान्मेषबुद्याऽऽमिष प्रिया ॥
एकं जघान गोवत्सं क्रोशंतमतिदुर्भगा ॥१४॥
हतं तं गृहमानीय ज्ञात्वा गोवत्समंगना ॥
भीता शिवशिवेत्याह केनचित्पुण्यकर्मणा ॥१५॥
सा मुहूर्तं शिवं ध्यात्वामिषभोजनलालसा ॥
छित्त्वा तमेव गोवत्सं चकाराहारमीप्सितम् ॥१६॥
एवं बहुतिथे काले गते सा सौमिनी द्विजाः ॥
कालस्य वशमापन्ना जगाम यमसंक्षयम् ॥१७॥
यमोऽपि धर्ममालोक्य तस्याः कर्म च पौर्विकम् ॥
निवर्त्य निरयावासाच्चक्रे चाण्डालजातिकाम् ॥१८॥
साथ भ्रष्टा यमपुराच्चाण्डालीगर्भमाश्रिता ॥
ततो बभूव जन्मान्धा प्रशांतांगारमेचका ॥१९॥
जन्मान्धा साथ बाल्येऽपि विध्वस्तपितृमातृका ॥
ऊढा न केनचिद्दुष्टा महाकुष्ठरुजार्दिता ॥२०॥
ततः क्षुधार्दिता दीना यष्टिपाणिर्गतेक्षणा ॥
चाण्डालोच्छिष्टपिंडेन जठराग्निमतपर्यत् ॥२१॥
एवं कृच्छ्रेण महता नीत्वा स्वविपुलं वयः ॥
जरयाग्रस्तसवार्ङ्गी दुःखमाप दुरत्ययम् ॥२२॥
कदाचित्साथ चांडाली गोकर्णं तं महाजनान् ॥
आयास्यंत्यां शिवतिथौ गच्छतो बुबुधेऽन्वगान् ॥२३॥
अथासावपि चांडाली वसनासनतृष्णया ॥
महाजनान् याचयितुं संचचार शनैः शनैः ॥२४॥
गत्वा तत्राथ चांडाली प्रार्थयन्ती महाजनान् ॥
यत्र तत्र चचारासौ दीनवाक्प्रसृताञ्जलिः ॥२५॥
एवमभ्यर्थयंत्यास्तु चांडाल्याः प्रसृताञ्जलौ ॥
एकः पुण्यतमः पान्थः प्राक्षिपद्बिल्वमंजरीम् ॥२६॥
तामंजलौ निपतिता सा विमृश्य पुनः पुनः ॥
अभक्ष्यमिति मत्वाथ दूरे प्राक्षिपदातुरा ॥२७॥
तस्याः कराद्विनिर्मुक्ता रात्रौ सा बिल्वमंजरी ॥
पपात कस्यचिद्दिष्ट्या शिवलिंगस्य मस्तके ॥२८॥
सैवं शिवचतुर्दश्यां रात्रौ पान्थजनान्मुहुः ॥
याचमानापि यत्किंचिन्न लेभे दैवयोगतः ॥२९॥
एवं शिवचतुर्दश्या व्रतं जातं च निर्मलम् ॥
अज्ञानतो जागरणं परमानन्ददायकम् ॥३०॥
ततः प्रभाते सा नारी शोकेन महता वृता ॥
शनैर्निववृते दीना स्वदेशायैव केवलम् ॥३१॥
श्रांता चिरोपवासेन निपतंती पदेपदे ॥
अतीत्य तावतीं भूमिं निपपात विचेतना ॥३२॥
अथ सा शंभुकृपया जगाम परमं पदम् ॥
आरुह्य सुविमानं च नीतं शिवगणैर्द्रुतम् ॥३३॥
आदौ यदेषा शिवनाम नारी प्रमादतो वाप्यसती जगाद ॥
तेनेह भूयः सुकृतेन विप्रा महाबलस्थानमवाप दिव्यम् ॥३४॥
श्रीगोकर्णे शिवतिथावुपोष्य शिवमस्तके ॥
कृत्वा जागरणं सा हि चक्रे बिल्वार्चनं निशि ॥३५॥
अकामतः कृतस्यास्य पुण्यस्यैव च तत्फलम् ॥
भुनक्त्यद्यापि सा चैव महाबलप्रसादतः ॥३६॥
एवंविधं महालिंगं शंकरस्य महाबलम् ॥
सर्वपापहरं सद्यः परमानन्ददायकम् ॥३७॥
एवं वः कथितं विप्रा माहात्म्यं परमं मया ॥
महाबलाभिधानस्य शिवलिंगवरस्य हि ॥३८॥
अथान्यदपि वक्ष्यामि माहात्म्यं तस्य चाद्भुतम् ॥
श्रुतमात्रेण येनाशु शिवे भक्तिः प्रजायते ॥३९॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चाण्डालीसद्गतिवर्णनं नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP