संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः ३०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच ॥
कदाचित्सेवकस्तस्य राक्षसस्य दुरात्मनः ॥
तदग्रे सुंदरं रूपं शंकरस्य ददर्श ह ॥१॥
तस्मै निवेदितं राज्ञे राक्षसानां यथार्थकम् ॥
सर्वं तच्चरितं तेन सकौतुकमथाद्भुतम् ॥२॥
राजापि तत्र चागत्य राक्षसानां स दारुकः ॥
विह्वलस्सबलश्शीघ्रं पर्यपृच्छच्च तं शिवम् ॥३॥
दारुक उवाच ॥
किं ध्यायसि हि वैश्य त्वं सत्यं वद ममाग्रतः ॥
एवं सति न मृत्युस्ते मम वाक्यं च नान्यथा ॥४॥
सूत उवाच ॥
तेनोक्तं च न जानामि तच्छ्रुत्वा कुपितस्य वै ॥
राक्षसान्प्रेरयामास हन्यतां राक्षसा अयम् ॥५॥
तदुक्तास्ते तदा हंतुं नानायुधधरा गताः ॥
द्रुतं तं वैश्यशार्दूलं शंकरासक्तचेतसम् ॥६॥
तानागतांस्तदा दृष्ट्वा भयवित्रस्तलोचनः ॥
शिवं सस्मार सुप्रीत्या तन्नामानि जगौ मुहुः ॥७॥
वैश्यपतिरुवाच ॥
पाहि शंकर देवेश पाहि शंभो शिवेति च ॥
दुष्टादस्मात्त्रिलोकेश खलहन्भक्तवत्सल ॥८॥
सर्वस्वं च भवानद्य मम देव त्वमेव हि ॥
त्वदधीनस्त्वदीयोऽहं त्वत्प्राणस्सर्वदा प्रभो ॥९॥
सूत उवाच ॥
इति संप्रार्थितश्शंभुर्विवरान्निर्गतस्तदा ॥
भवनेनोत्तमेनाथ चतुर्द्वारयुतेन च ॥१०॥
मध्यज्योतिस्स्वरूपं च शिवरूपं तदद्भुतम् ॥
परिवारसमायुक्तं दृष्ट्वा चापूजयत्स वै ॥११॥
पूजितश्च तदा शंभुः प्रसन्नो ह्यभवत्स्वयम् ॥
अस्त्रं पाशुपतं नाम दत्त्वा राक्षसपुंगवान् ॥१२॥
जघान सोपकरणांस्तान्सर्वान्सगणान्द्रुतम् ॥
अरक्षच्च स्वभक्तं वै दुष्टहा स हि शंकरः ॥१३॥
सर्वांस्तांश्च तदा हत्वा वरं प्रादाद्वनस्य च ॥
अत्यद्भुतकरश्शंभुस्स्वलीलात्तसुविग्रहः ॥१४॥
अस्मिन्वने सदा वर्णधर्मा वै संभवंतु च ॥
ब्राह्मणक्षत्रियविशां शूद्राणां हि तथैव च ॥१५॥
भवत्वत्र मुनिश्रेष्ठास्तामसा न कदाचन ॥
शिवधर्मप्रवक्तारश्शिवधर्मप्रवर्तकाः ॥१६॥
सूत उवाच ॥
एतस्मिन्समये सा वै राक्षसी दारुकाह्वया ॥
देव्याः स्तुतिं चकारासौ पार्वत्या दीनमानसा ॥१७॥
प्रसन्ना च तदा देवी किं करोमीत्युवाच हि ॥
साप्युवाच पुनस्तत्र वंशो मे रक्ष्यतां त्वया ॥१८॥
रक्षयिष्यामि ते वंशं सत्यं च कथ्यते मया ॥
इत्युक्त्वा च शिवेनैव विग्रहं सा चकार ह ॥१९॥
शिवोपि कुपितां देवीं दृष्ट्वा वरवशः प्रभुः ॥
प्रत्युवाचेति सुप्रीत्या यथेच्छसि तथा कुरु ॥२०॥
सूत् उवाच ॥
इति श्रुत्वा वचस्तस्य स्वपतेश्शंकरस्य वै ॥
सुप्रसन्ना विहस्याशु पार्वती वाक्यमब्रवीत् ॥२१॥
पार्वत्युवाच ॥
भवदीयं वचस्तथ्यं युगांते संभविष्यति ॥
तावच्च तामसी सृष्टिर्भवत्विति मतं मम ॥२२॥
अन्यथा प्रलयस्स्याद्वै सत्यं मे व्याहृतं शिव ॥
प्रमाणीक्रियतां नाथ त्वदीयास्मि त्वदाश्रया ॥२३॥
इयं च दारुका देवी राक्षसी शक्तिका मम ॥
बलिष्ठा राक्षसीनां च रक्षोराज्यं प्रशास्तु च ॥२४॥
इमा राक्षसपत्न्यस्तु प्रसविष्यंति पुत्रकान् ॥
ते सर्वे मिलिताश्चैव वने वासाय मे मताः ॥२५॥
सूत उवाच ॥
इत्येवं वचनं श्रुत्वा पार्वत्यास्स्वस्त्रियाः प्रभुः ॥
प्रसन्नमानसो भूत्वा शंकरो वाक्यमब्रवीत् ॥२६॥
शङ्कर उवाच ॥
इति ब्रवीषि त्वं वै चेच्छृणु मद्वचनं प्रिये ॥
स्थास्याम्यस्मिन्वने प्रीत्या भक्तानां पालनाय च ॥२७॥
अत्र मे वर्णधर्मस्थो दर्शनं प्रीतिसंयुतम् ॥
करिष्यति च यो वै स चक्रवर्ती भविष्यति ॥२८॥
अन्यथा कलिपर्याये सत्यस्यादौ नृपेश्वर ॥
महासेनसुतो यो वै वीरसेनेति विश्रुतः ॥२९॥
स मे भक्त्यातिविक्रांतो दर्शनं मे करिष्यति ॥
दर्शनं मे स कृत्वैव चक्रवर्ती भविष्यति ॥३०॥
सूत उवाच ॥
इत्येवं दंपती तौ च कृत्वा हास्यं परस्परम्
स्थितौ तत्र स्वयं साक्षान्महत्त्वकारकौ द्विजाः ॥३१॥
ज्योतिर्लिंगस्वरूपो हि नाम्ना नागेश्वरश्शिवः ॥
नागेश्वरी शिवा देवी बभूव च सतां प्रियौ ॥३५२॥
ऋषय ऊचुः ॥
वीरसेनः कथं तत्र यास्यते दारुकावने ॥
कथमर्चिष्यति शिवं त्वं तद्वद महामते ॥३३॥
सूत उवाच ॥
निषधे सुंदरे देशे क्षत्रियाणां कुले च सः ॥
महासेनसुतो वीरसेनश्चैव शिवप्रियः ॥३४॥
पार्थिवेशार्चनं कृत्वा तपः परमदुष्करम् ॥
चकार वीरसेनो वै वर्षाणां द्वादशावधिः ॥३५॥
ततः प्रसन्नो देवेशः प्रत्यक्षं प्राह शंकरः ॥
काष्ठस्य मत्स्यिकां कृत्वा त्रपुधातु विलेपनाम् ॥३६॥
विधाय योगमायां च दास्यामि वीरसेनक ॥
तां गृहीत्वा प्रविश्यैतं नृभिस्सह व्रजाधुना ॥३७॥
ततस्त्वं तत्र गत्वा च विवरे च कृते मया ॥
प्रविश्य च तदा पूजां कृत्वा नागेश्वरस्य च ॥३८॥
ततः पाशुपतं प्राप्य हत्वा च राक्षसीमुखान् ॥
मयि दृष्टे तदा किंचिन्न्यूनं ते न भविष्यति ॥३९॥
पार्वत्याश्च बलं चैव संपूर्णं वै भविष्यति ॥
अन्ये च म्लेच्छरूपा ये भविष्यंति वने शुभाः ॥४०॥
सूत उवाच ॥
इत्युक्त्वा शंकरस्तत्र वीरसेनं हि दुःखह ॥
कृत्वा कृपां च महतीं तत्रैवांतर्द्दधे प्रभुः ॥४१॥
इति दत्तवरस्सोऽपि शिवेन परमात्मना ॥
शक्तस्स वै तदा कर्तुं संबभूव न संशयः ॥४२॥
एवं नागेश्वरो देव उत्पन्नो ज्योतिषां पतिः ॥
लिंगरूपस्त्रिलोकस्य सर्वकामप्रदस्सदा ॥४३॥
एतद्यश्शृणुयान्नित्यं नागेशोद्भवमादरात् ॥
सर्वान्कामानियाद्धीमान्महापातकनाशनान् ॥४४॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नागेश्वरज्योतिर्लिंगोद्भवमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP