संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः १५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥सूत उवाच ॥
अतः परं प्रवक्ष्यामि मल्लिकार्जुनसंभवम् ॥
यः श्रुत्वा भक्तिमान्धीमान्सर्वपापैः प्रमुच्यते ॥१॥
पूर्वं चा कथितं यच्च तत्पुनः कथयाम्यहम् ॥
कुमारचरितं दिव्यं सर्वपापविनाशनम् ॥२॥
यदा पृथ्वीं समाक्रम्य कैलासं पुनरागतः ॥
कुमारस्स शिवापुत्रस्तारकारिर्महाबलः ॥३॥
तदा सुरर्षिरागत्य सर्वं वृत्तं जगाद ह ॥
गणेश्वरविवाहादि भ्रामयंस्तं स्वबुद्धितः ॥४॥
तच्छुत्वा स कुमारो हि प्रणम्य पितरौ च तौ ॥
जगाम पर्वतं क्रौचं पितृभ्यां वारितोऽपि हि ॥५॥
कुमारस्य वियोगेन तन्माता गिरिजा यदा ॥
दुःखितासीत्तदा शंभुस्तामुवाच सुबोधकृत् ॥६॥
कथं प्रिये दुःखितासि न दुःखं कुरु पार्वति ॥
आयास्यति सुतः सुभ्रूस्त्यज्यतां दुःखमुत्कटम् ॥७॥
सा यदा च न तन्मेने पार्वती दुःखिता भृशम् ॥
तदा च प्रेषितास्तत्र शंकरेण सुरर्षयः ॥८॥
देवाश्च ऋषयस्सर्वे सगणा हि मुदान्विताः ॥
कुमारानयनार्थं वै तत्र जग्मुः सुबुद्धयः ॥९॥
तत्र गत्वा च ते सर्वे कुमारं सुप्रणम्य च ॥
विज्ञाप्य बहुधाप्येनं प्रार्थनां चक्रुरादरात् ॥१०॥
देवादिप्रार्थनां तां च शिवाज्ञासंकुलां गुरुः ॥
न मेने स कुमारो हि महाहंकारविह्वलः ॥११॥
ततश्च पुनरावृत्य सर्वे ते हि शिवांतिकम् ॥
स्वंस्वं स्थानं गता नत्वा प्राप्य शंकरशासनम् ॥१२॥
तदा च गिरिजादेवी विरहं पुत्रसंभवम् ॥
शंभुश्च परमं दुःखं प्राप तस्मिन्ननागते ॥१३॥
अथो सुदुःखितौ दीनौ लोकाचारकरौ तदा ॥
जग्मतुस्तत्र सुस्नेहात्स्वपुत्रो यत्र संस्थितः ॥१४॥
स पुत्रश्च कुमाराख्यः पित्रोरागमनं गिरेः ॥
ज्ञात्वा दूरं गतोऽस्नेहाद्योजनत्रयमेव च ॥१५॥
क्रौंचे च पर्वते दूरं गते तस्मिन्स्वपुत्रके ॥
तौ च तत्र समासीनौ ज्यो तीरूपं समाश्रितौ ॥१६॥
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणिपर्वणि ॥
दर्शनार्थं कुमारस्य स्वपुत्रस्य हि गच्छतः ॥१७॥
अमावास्यादिने शंभुस्स्वयं गच्छति तत्र ह ॥
पौर्णमासीदिने तत्र पार्वती गच्छति ध्रुवम् ॥१८॥
तद्दिनं हि समारभ्य मल्लिकार्जुनसंभवम् ॥
लिंगं चैव शिवस्यैकं प्रसिद्धं भुवनत्रये ॥१९॥
तल्लिंगं यः समीक्षेत स सर्वैः किल्बिषैरपि ॥
मुच्यते नात्र सन्देहः सर्वान्कामानवाप्नुयात् ॥२०॥
दुःखं च दूरतो याति सुखमात्यंतिकं लभेत् ॥
जननीगर्भसंभूतं कष्टं नाप्नोति वै पुनः ॥२१॥
धनधान्यसमृद्धिश्च प्रतिष्ठारोग्यमेव च ॥
अभीष्टफलसिद्धिश्च जायते नात्र संशयः ॥२२॥
ज्योतिर्लिंगं द्वितीयं च प्रोक्तं मल्लिकसंज्ञितम् ॥
दर्शनात्सर्वसुखदं कथितं लोकहेतवे ॥२३॥
इति श्रीशिवपुराणे चतुर्थ्यां कोटि रुद्रसंहिताया मल्लिकार्जुनद्वितीयज्योतिर्लिंगवर्णनंनाम पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP