संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
रक्ताम्भोरुहदर्पभञ्जनमहास...

श्री जगन्नाथपञ्चकम् - रक्ताम्भोरुहदर्पभञ्जनमहास...

श्री जगन्नाथपञ्चकम्


रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयम् मुक्ताहारविलंबिहेममकुटं रत्नोज्ज्वलत् कुण्डलम् ।
वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितम् पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥१॥

फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिम् विश्वेशं कमलाविलासविलसत् पादारविन्दद्वयम् ।
दैत्यारिं सकलेन्दुमण्डितमुखं चक्राब्जहस्तद्वयम्वन्दे श्री पुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥२॥

उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननम् राजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् ।
भक्तानां सकलार्तिनाशनकरं चिन्ताब्धिचिन्तामणिम् वन्दे श्री पुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥३॥

नीलाद्रौ शङ्खमध्ये शतदलकमले रत्नसिंहासनस्थम् सर्वालङ्कारयुक्तं नवघनरुचिरं संयुतं चाग्रजेन ।
भद्राया वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवन्द्यम् वेदानां सारमीशं सुजनपरिवृतं ब्रह्मतातं स्मरामि ॥४॥

दोर्भ्यां शोभितलाङ्गलं समुसलं कादम्बरीचञ्चलम् रत्नाढ्यं वरकुण्डलं भुजबलेनाक्रान्तभूमण्डलम् ।
वज्राभामलचारुगण्डयुगलं नागेन्द्रचूडोज्ज्वलम् संग्रामे चपलं शशाङ्कधवलं श्रीकामपालं भजे ॥५॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP