संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
प्रत्यूषे वरदः प्रसन्नवदन...

श्रीवरदराजपञ्चकम् - प्रत्यूषे वरदः प्रसन्नवदन...

श्रीवरदराजपञ्चकम्


प्रत्यूषे वरदः प्रसन्नवदनः प्राप्ताभिमुख्यान्जनान्
आबद्धाञ्जलिमस्तकानविरलान् आबालमानन्दयन् ।
मन्दोड्डायितचामरो मणिमयश्वेतातपत्रश्शनैः
अन्तर्गोपुरमाविरास भगवानारूढपक्षीश्वरः ॥१॥
मुक्तातपत्रयुगलोभयचामरान्तः
विद्योतमानविनयातनयाधिरूढम् ।
भक्ताभयप्रदकराम्बुजमंबुजाक्षं
नित्यं नमामि वरदं रमणीयवेषम् ॥२॥
यद्वेदमौलिगणवेद्यमवेद्यमन्यैः
यद्ब्रह्मरुद्रसुरनायकमौलिवन्द्यम् ।
तत्पद्मनाभपदपद्मयुगं मनुष्यैः
सेव्यं भवद्भिरिति दर्शयतीव तार्क्ष्यः ॥३॥
केचित्तत्त्वविशोधने पशुपतौ पारम्यमाहुः परे
व्याजह्रुः कमलासने नयविदोऽप्यन्ये हरौ सादरम् ।
इत्येवं चलचेतसां तनुभृतां पादावरिन्दं हरेः
तत्सन्दर्शयतीव संप्रति नृणां तार्क्ष्यः श्रुतीनां निधिः ॥४॥
प्रत्यग्गोपुरसंमुखे दिनमुखे पक्षीन्द्रसंवाहितं
नृत्यच्चामरकोरकं निरुपमच्छत्रद्वयीभासुरम् ।
सानन्दं द्विजमण्डलं विदधतं सन्नाहचिह्नारवैः
कान्तं पुण्यकृतो भजन्ति वरदं काञ्च्यां तृतीयोत्सवे ॥५॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP