संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
वन्देऽहं वरदार्यं तं वत्स...

श्रीपरत्वादिपञ्चकम् - वन्देऽहं वरदार्यं तं वत्स...

श्रीपरत्वादिपञ्चकम्


वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् ।
भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥

परवासुदेवस्तुतिः

उद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मल-
ज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षड्गुणै- ।
र्जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं
श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥१॥
व्यूहवासुदेवस्तुतिः
आमोदे भुवने प्रमोद उत संमोदे च सङ्कर्षणं
प्रद्युम्नं च तथाऽनिरुद्धमपि तान् सृष्टिस्थिती चाप्ययम् ।
कुर्वाणान् मतिमुख्यषड्गुणवरैः युक्तांस्त्रियुग्मात्मकैः
व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे ॥२॥
विभवस्तुतिः
वेदान्वेषण मन्दराद्रिभरण क्ष्मोद्धारण स्वाश्रित-
प्रह्लादावन भूमिभिक्षण जगद्विक्रान्तयो यत्क्रियाः ।
दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणं
कालिन्द्या अतिपाप कंसनिधनं यत्क्रीडितं तं नुमः ॥३॥
अन्तर्यामिस्तुतिः
यो देवादि चतुविधेष्ट जनिषु ब्रह्माण्डकोशान्तरे
संभक्तेषुचराचरेषु निवसन्नास्ते सदान्तर्बहिः ।
विष्णुं तं निखिलेष्वणुष्वणुतरं भूयस्सु भूयस्तरं
स्वाङ्गुष्ठप्रमितं च योगिहृदयेष्वासीनमीशं भजे ॥४॥
अर्चास्तुतिः
श्रीरङ्गस्थल वेङ्कटाद्रि करिगिर्यादौ शतेऽष्टोत्तरे
स्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासेदुषे ।
अर्चारूपिणमर्चकाभिमतितः स्वीकुर्वते विग्रहं
पूजां चाखिलवाञ्छितान् वितरते श्रीशाय तस्मै नमः ॥५॥
फलश्रुतिः
प्रातर्विष्णोः परत्वादि पञ्चकस्तुतिमुत्तमाम्
पठन् प्राप्नोति भगवद्भक्तिं वरद निर्मिताम् ॥६॥

॥इति श्रीपरत्वादिपञ्चकं समाप्तम्॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP