संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
नमो नरकविद्वेषि नाभीनलिन ...

ब्रह्मस्तुतिपञ्चकम् - नमो नरकविद्वेषि नाभीनलिन ...

ब्रह्मस्तुतिपञ्चकम्


नमो नरकविद्वेषि नाभीनलिन जन्मने ।
ब्रह्मणे बृहदाकार भुवनाकारशिल्पिने ॥१॥

चतुराननमंभोज निषण्णं भारतीसखं ।
अक्षमाला वराभीति कमण्डलुधरं भजे ॥२॥

नमो विश्वसृजे तुभ्यं सत्याय परमात्मने ।
देवाय देवपतये यज्ञानां पतये नमः ॥३॥

नमस्ते लोकनाथाय नमस्ते सृष्टिकारिणे ।
नमस्ते वेदरूपाय नमस्ते ब्रह्मणे नमः ॥४॥

श्रीमद्वक्त्रारविन्द श्रुतिनिगममधुस्यन्दसन्दोहनन्दत्
विद्वत्भृंगाय गंगाहिमगिरिविलसत्पक्षहंसध्वजाय ।
भाषायोषित्प्रियाय प्रणतिकृतशिवप्राणि नाथप्रणामं
कुर्मो धर्मैकधाम्ने वयमखिलजगत्कर्मणेब्रह्मणे ते ॥५॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP