क्षान्तिपारमिता

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अभूच्छभनयो नाम मुनिः केदारकन्दरे ।
चौरास्तदाश्रमोपान्ते नालभन्त हृतं धनम् ॥५२५॥
दाम्भिकोऽयं वृथा मौनी चौराणामपि चौर्यकृत् ।
क्तुवेति चक्रुस्ते कोपात्तं हीनचरणेक्षणम् ॥५२६॥
दस्युभिर्निगृहीतं तं नृपतिः शेखरद्युतिः ।
शिष्यः प्राप्तः प्रणामाय ददर्श पतितं क्षितौ ॥५२७॥
चारचक्षुस्ततश्चौरांस्तानानाय्य स भूपतिः ।
दिदेश तद्वधं क्रुद्धस्तथामन्यत नो मुनिः ॥५२८॥
यतात्मना ते च तेन रक्षिता राजशासनात् ।
चौरा ययुः स च प्रप मुनिः सिद्धिमनुत्तमाम् ॥५२९॥
पुण्यतीर्थमनायासं क्रतुरद्रव्यडम्बरः ।
अशोषणं शरीरस्य क्षमा नाम परं तमः ॥५३०॥
क्षेत्रं त एव पुण्यस्य भाजनं यशसां च ते ।
प्ररूढा हृदये येषां क्षान्तिवल्ली महाफला ॥५३१॥
इति क्षान्तिपारमिता ॥१३॥

N/A

References : N/A
Last Updated : October 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP