पारावताक्षशापः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


श्रुतघेर्वचनं श्रुत्वा ते निवेद्य निजां कथाम् ।
तेनैव सहिताः प्रातः प्रययुर्दक्षिणां दिशम् ॥२०३॥
करिमण्डितकं नाम ते प्रविश्य महद्वनम् ।
द्विजैर्निमन्त्रितास्तत्र त्रिफलासत्त्वपायिभिः ॥२०४॥
याता पञ्चशती तेषां वत्सराणां किलायुषः ।
आमन्त्र्य वज्रसाराङ्गास्तान्किरातपुरं ययुः ॥२०५॥
सुहृदा संगतस्तत्र किरातपतिना ततः ।
कर्तव्यमानुकूल्यं मे कार्येष्विति तमभ्यधात् ॥२०६॥
शक्तिरक्षितकाख्येन सादरं तेन पूजितः ।
महाटवीं प्रविश्यारादपश्यद्वृद्धतापसम् ॥२०७॥
स तैः पृष्टोऽब्रवीत्पूर्वं शुद्धकीर्तिरभूद्व्रती ।
तस्यास्मि शिष्यः पृथिवीं भ्रान्तस्तद्दर्शनोत्सुकः ॥२०८॥
तत्र दृष्टो मया कश्चिद्भव्यो राजकुमारकः ।
स्वस्थवेषं समाधाय निधिसिद्धरसौषधीः ॥२०९॥
स सर्वमुक्त्वा मामाह विन्ध्याटव्यां तृणावृते ।
नागः पारावताख्योऽस्ति भवने हंससूचिते ॥२१०॥
वैदूर्यकान्तिर्नामास्ति खङ्गस्तस्य महाप्रभः ।
सिद्धाधिपत्यं येनाशु पालिसक्तेन लभ्यते ॥२११॥
इत्याकर्ण्य प्रयातोऽहं मन्त्रोद्वेषाद्विमुच्य ताम् ।
प्राप्याटवीमिमां सिद्ध्यै सहायश्चिन्तितो मया ॥२१२॥
चिरं ध्यात्वा न तु यदा योग्यं पश्यामि कंचन ।
सुचिरं भृशसंतप्तस्तदाहं मर्तुमुद्यतः ॥२१३॥
मृगाङ्कदत्तः श्रुत्वेति तमुवाच तपस्विनम् ।
अहं सहायः सामात्यः स्थितस्ते भगवन्निति ॥२१४॥
पादलेपं ततस्तेभ्यस्तमस्वी मुदितो ददौ ।
येन व्योमचराः सर्वे प्रापुर्विन्ध्याटवीं क्षणात् ॥२१५॥
तत्र नागेन्द्रभवनोपान्ते मन्त्रविधिव्रतः ।
जुहाव शिंशिपामूले स तपस्वी हुताशनम् ॥२१६॥
खादिरैः कीलकैर्बद्धे दिक्चक्रे विनिधाय तान् ।
मृगाङ्कदत्तप्रमुखान्स बभौ दिक्पतीनिव ॥२१७॥
ततोऽदृश्यत मत्तालिलोलनीलोत्पलेक्षणा ।
ललना स्मरसर्वस्वं बिभ्राणा नवयौवनम् ॥२१८॥
सा क्कणन्मेखलादामा मणिकङ्कणनूपुरा ।
परिचर्यां चकारास्य होमोपकारणे पुरः ॥२१९॥
विलासवलिता तत्र व्यग्रा चटुलचारिणी ।
अलक्षितं सा पस्पर्श स्तनेनाङ्गं तपस्विनः ॥२२०॥
तत्कुचस्पर्शसंहर्षविकारक्षुब्धचेतसः ।
होमभाण्डं पपाताशु तस्य कम्पजषः करात् ॥२२१॥
अत्रान्तरे समुत्तस्थौ मेघः स्थगितदिङ्मुखः ।
विद्युन्निपातनिर्घातघोरघोषः फणीश्वरः ॥२२२॥
मृगाङ्कदत्तप्रमुखा वीक्ष्य नागं समुत्थितम् ।
गम्भीरधीरसंरम्भखङ्गहस्ताः समुद्ययुः ॥२२३॥
पारावताक्षः संनद्धान्दृष्ट्वा तानवदद्द्विषः ।
युष्मद्गुरुर्विपन्नोऽयं वञ्चितो विघ्नयोषिता ॥२२४॥
यूयमेकीकृता येन नियुक्ता मम विप्रिये ।
वियोगस्तूर्णमेवास्तु भवतां विपिने मिथः ॥२२५॥
इति तद्वचसा सर्वे तिमिरेण तिरस्कृताः ।
ययुः संभ्रान्तमनसः सहसैव पृथक्पृथक् ॥२२६॥
इति पारावताक्षशापः ॥६॥

N/A

References : N/A
Last Updated : October 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP