भीमपराक्रमसमागमः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति पान्थवचः श्रुत्वा संप्राप्योज्जयिनीं शनैः ।
प्रतिश्रयार्थं वृद्धायाः प्रविष्टोऽहं निवेशनम् ॥४०७॥
रूपकत्रयमादाय सा मे भोजनसिद्धये ।
दिदेश खट्वां श्रान्तस्य याचितां जीर्णजालकाम् ॥४०८॥
शयानस्तत्र जालेन तदुप्तां यवमुष्टिकाम् ।
अपश्यं तां च संजातां सहसा फलितामपि ॥४०९॥
तैर्यवैर्विहितान्सक्तून्मदर्थमुपकल्प्य सा ।
पुनारेवात्मनश्चान्यान्ययौ स्नातुं नदीतटम् ॥४१०॥
तस्यां गतायामुत्थाय कांस्यपात्रद्वयस्थितान् ।
कृत्वा विनिमयेनाह तांस्तथैव पुनः स्थितः ॥४११॥
सा समभ्येत्य दत्त्वा मे स्वयं भुक्त्वा विपर्ययात् ।
अभूच्छागलिका क्षिप्रं क्रमक्षुद्रो हि योषिताम् ॥४१२॥
निजव्याजनिबधां तां छागीमादाय सौनिकम् ।
ततो विक्रयकामोऽहं दृष्टः सौनिकयोषिता ॥४१३॥
सा प्राह मामहो पाप सखी मे वञ्चिता तव्या ।
द्रक्ष्यसीत्युद्धता क्रोधकम्पमानकराधरा ॥४१४॥
ततो दिनान्ते सुप्तोऽहं वृक्षमूले स्थितस्तया ।
कण्ठे बद्धेन सूत्रेण क्षिप्रं नीतो मयूरताम् ॥४१५॥
कालेन धीवरैर्बध्वा विक्रीतोऽहं विचित्ररुक् ।
अस्मिन्प्रतीहारगृहे स्त्रीणां केलिपदे स्थितः ॥४१६॥
अद्याहं त्वत्प्रसादेन मुक्तस्तिर्यङ्निबन्धनात् ।
भवत्सेवासुखं प्राप्तः प्रमाणमधुना भवान् ॥४१७॥
त्वामवश्यं प्रतीहारो रहस्ये भेदशङ्कितः ।
हन्ता प्रातः प्रतिनिशं को नाम न हतोऽमुना ॥४१८॥
इदमर्गलितद्वारं गृहं सुभयरक्षितम् ।
प्रभाते संशयश्चासौ न जाने किं भविष्यति ॥४१९॥
अथवा तेन सूत्रेण मुहूर्तं बर्हिरूपिणौ ।
निर्गच्छावो गवाक्षेणेत्युक्त्वा तौ चक्रतुस्तथा ॥४२०॥
इति भीमपराक्रमसमागमः ॥९॥

N/A

References : N/A
Last Updated : October 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP