संसारचक्रम्

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


मृगाङ्कदत्तः शोकार्तो ययौ श्रुतधिना मुहुः ।
आश्वास्यमानो यत्नेन ततो वज्रैरिवाहतः ॥२२७॥
तत्संगमाशां हृदये विधायोज्जयिनी शनैः ।
निःसहः प्रस्थितो गन्तुं दृष्टो विमलबुद्धिना ॥२२८॥
स साश्रुलोचनो गाढं परिष्वज्य नृपात्मजम् ।
उवाच दीर्घं निःश्वस्य हर्षशोककरम्बितः ॥२२९॥
अस्याहं तेन नागेन क्षिप्तो विन्ध्यगिरेस्तटे ।
अपश्यं तेजसां राशिं ब्रह्मदण्डिं महामुनिम् ॥२३०॥
ततोऽपश्यं ललनया वर्त्यमानं समन्ततः ।
कुलालचक्रमुभ्द्रान्तैर्भ्रमरैरभितो वृतम् ॥२३१॥
तत्र स्थितौ वृषखरौ तयोः फेनं सितारुणम् ।
पीत्वा ते तत्यजुर्विद्यां भृङ्गाः सुप्तां सितासिताम् ॥२३२॥
सहसा तत्समुद्भूतांस्तन्तुकाराः सितत्विषः ।
असिताच्चासितोत्पन्नाक्रुर्जालं सितासितम् ॥२३३॥
तेन जालेन मधुपा बद्धा वर्णविभेदिनः ।
ययुर्विषलतामेके सिन्दुवारलतां परे ॥२३४॥
ततो विषार्ताश्चक्रन्दुस्तच्छ्रुत्वाथ विषस्पृशः ।
चुक्रुशुः करुणं तत्र कश्चिन्मुनिरथाश्रृणोत् ॥२३५॥
तल्ललाटसमुत्थाग्निकणदग्धोग्रबन्धनाः ।
वंशजालेन निर्गत्य तेजसश्छत्रमाविशन् ॥२३६॥
इत्यहं कौतुकं दृष्ट्वा पुनश्चापश्यमुन्नतम् ।
दशबाहुं महासिंहं सिंहैरनृसृतं वने ॥२३७॥
विदार्य कुञ्जरान्मत्तान्पुंसा लम्बोदरेण सः ।
दृष्टमार्गः प्रियां प्राप केसरी धवलद्युतिः ॥२३८॥
इत्याश्चर्यं तदालोच्य ब्रह्मदण्डिं महामुनिम् ।
अपृच्छं सोऽपि मामाह भगवाञ्ज्ञानलोचनः ॥२३९॥
संसारचक्रसंसक्ता भृङ्गास्ते कामिनो नराः ।
महामाया च सा योषिद्धर्माधर्मौ वृषखरौ ॥२४०॥
विषं नरकदुःखं तत्सिन्दुवारं सुरालयः ।
महेश्वरेण कृपया मुक्तास्ते ध्वस्तकिल्बिषाः ॥२४१॥
वंशेन बृह्मरन्ध्रेण यातास्तेजोमयं पदम् ।
सिंहो मृगाङ्कदत्तस्य वयस्यस्तस्य वाहनः ।
लम्बोदरप्रसादेन स कान्तां ध्रुवमाप्स्यति ॥२४२॥
इत्यहं तेन मुनिना प्रशान्तेन विबोधितः ।
देव त्वदन्तिकं प्राप्तः प्रमाणमधुना शिवः ॥२४३॥
इति संसारचक्रम् ॥७॥

N/A

References : N/A
Last Updated : October 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP