श्रीसूक्तविधानम् - विषयानुक्रमणिका

श्रीसूक्तविधानम्


श्रीसूक्ते
१  ऋषिदैवतछंदोविचारः
२  न्यासविचारः ( मुद्राविधानम् )
३  मानसपूजा
४  श्रीसूक्तानुष्ठानोपयुक्तन्यासप्रकाराः
५  श्रीसूक्तपुरश्चरणविचारः
६  पुरश्चरणस्य द्वैविध्यम् ( सूक्तावृत्तिपक्षः ) ( ऋक्संख्यावृत्तिपक्षश्च )
७  देशकालविचारः
८  पुरश्चरणात्प्राक्कर्तव्यम् ( पंचप्रनवदशप्रणवशताक्षरागायत्र्या लक्षणम् )
९  मालाविचारः
१० सामान्यजपनियमाः श्रीसूक्तपुरश्चरणकर्तुर्विशेषाः
११ पूजाविधिः ( साधारणः ) ( दिग्विचारः संकल्पविचारः षोडशोपचारसमर्पणम् ) ( श्रीसूक्तविधाने पुरश्चरणात्प्राक्कर्तव्यविचारः )
१२ श्रीसूक्तपुरश्चरणानुष्ठानप्रयोगः ( द्वादशसहस्त्रावृत्त्यात्मकः )
१३ नित्यजपविधिः
१४ अथ होमः अथ तर्पणमार्जने
१५ श्रीसूक्तस्य ऋक्पुरश्चरणानुष्ठानप्रयोगः - प्रथमः द्वितीयश्च
१६ सबीजं श्रीसूक्तविधानम्
१७ श्रीसूक्तयन्त्रप्रकारः
१८ विविधानुष्ठानप्रकाराः ( नित्यजपः, नित्यहवनविधिः, अभिषेकः, काम्यप्रयोगाश्च )
१९ श्रीसूक्तमंत्रविचारः ( पाठभेदविचारश्च )
२० श्रीसूक्तम् पदार्थबोधिनीटीकोपेतम् भाषांतरयुतं च
श्रीसूक्तानुष्ठान करण्याची पद्धती
ग्रंथोपसंहारः

N/A

References : N/A
Last Updated : March 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP