संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
श्रीगुरुस्तोत्र

श्रीगुरुस्तोत्र

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


नम: श्रीगुरो मेशधीशे दयाब्धे । भयार्तिघ्न ते स्वात्मदो वासुदेव ।
यतीट् सेवितानंद पादाब्जयुग्मं । सदा मे हृदि स्थास्नुतां यातु देव ॥१॥
भक्तिश्रद्धे देहि मे ते दयालो । दासो दीनो भावतापेन तप्त: ।
सर्वैस्त्यक्तो द्वारि तेsत्र प्रसंस्थोsहं मां मात: पालयाsद्य स्वबालम् ॥२॥
आलोक्य मामच्युत ईश्वरोsपि । भीतोगमत्सागरसूरशैलान् ।
सत्यं तथा च तव हृत्कमले स्थितो य: । श्रांत: स्व दर्शय यते गुरुवासुदेव ॥३॥
मा भीरिति वचनं मे देहि दयालो गुरो यतिश्रेष्ठ । नान्यो मे रक्षार्थं धावति भो: श्रीगुरो जगन्मात: ॥४॥
त्वयि भक्तिं मे वर्धय दुर्हृत्तम ईश नाशय अशेषं । यच्च तवेष्टं तत्कुरु मयि भो: सर्वज्ञ वक्तुमसमर्थ: ॥५॥
भक्तिं च मे वर्धय भोस्त्वदीये । रूपे तथा नाशय हृत्तमश्च । दुर्वासनाश्च गुरुवर्य दयानिधे ते ।
यच्चेष्तमेव कुरु तन्मयि सार्वभिज्ञ ॥६॥ मा भीश्च भोस्तेस्त्वभयं सदैव । याचेsहमेतद्वचनं गुरो ते ।
अज्ञोsहमीश करुणाघन वासुदेव । रक्षस्व मां सर्वत एव सर्वदा ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP